Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 4.0 navasraktim iti bṛhatī saṃpadyamānā navasraktiḥ //
AĀ, 2, 3, 6, 4.0 navasraktim iti bṛhatī saṃpadyamānā navasraktiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 13.0 madhya uttaravedeḥ prādeśamātrīṃ catuḥsraktim uttaranābhiṃ kṛtvā //
Chāndogyopaniṣad
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 20.0 sarvāsu sraktiṣu dundubhīn ābadhnīyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
Kauśikasūtra
KauśS, 4, 10, 23.0 antaḥsraktiṣu balīn haranti //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 5, 2, 13.0 puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 9, 6, 8.1 sraktiṣu vāsukaye citrasenāya citrarathāya takṣopatakṣābhyām iti //
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
KauśS, 11, 7, 16.0 sameteti aparasyāṃ śmaśānasraktyāṃ dhruvanāny upayacchante //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 36.0 madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim //
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
KātyŚS, 5, 9, 17.0 sraktiṣu pitravanejanaṃ pariṣicya pariṣicya pūrvavat //
KātyŚS, 21, 3, 28.0 diksrakti puruṣamātraṃ mimīte //
KātyŚS, 21, 3, 30.0 vihṛtya sraktiṣu śaṅkūn āhanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 42.0 sraktiṣu nidadhāti //
MS, 1, 10, 18, 49.0 sarvāsu sraktiṣu nidadhāti //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 6, 6, 10, 13.0 catuḥsrakti bhavati //
Taittirīyāraṇyaka
TĀ, 5, 9, 6.10 catuḥsraktir nābhir ṛtasyety āha //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 2, 1, 6, 37.0 audumbaram ulūkhalamusalaṃ prādeśamātraṃ catuḥsrakti //
VārŚS, 3, 1, 1, 31.0 māhendrakāle vedisraktiṣu dundubhīn avaghnanti //
VārŚS, 3, 2, 5, 27.1 vedisraktiṣu dundubhīn āghnanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 6.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 3, 6.4 aty evainaṃ caturthyā sraktyā recayati /
ŚBM, 4, 5, 3, 6.5 tasmāccatuḥsraktinā pātreṇa gṛhṇāti //
ŚBM, 4, 6, 1, 4.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 6, 1, 4.6 tasmāc catuḥsraktinā pātreṇa gṛhṇāti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 7, 1, 15.1 catuḥsraktayaḥ pādā bhavanti /
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 5.10 sraktibhir dikṣu pratitiṣṭhatītareṇātmanāvāntaradikṣu /
Ṛgveda
ṚV, 7, 18, 17.2 ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse //
ṚV, 8, 76, 12.1 vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam /