Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauṣītakibrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 5, 10, 4.1 iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 12.0 srakve drapsasya dhamataḥ samasvarann iti sarvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Ṛgveda
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 8, 72, 15.1 upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi /
ṚV, 9, 73, 1.1 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //