Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
Atharvaveda (Paippalāda)
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 4, 21, 6.2 tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam //
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 8, 31.2 tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 3.1 atha srajaṃ pratimuñcate /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
Gautamadharmasūtra
GautDhS, 1, 9, 6.1 na sragupānahau //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
GobhGS, 3, 5, 15.0 nāgandhāṃ srajaṃ dhārayet //
GobhGS, 3, 5, 16.0 anyāṃ hiraṇyasrajaḥ //
GobhGS, 3, 5, 18.0 srag iti vācayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 11, 4.5 iti dvābhyāṃ srajaṃ pratimuñcate //
HirGS, 1, 19, 7.15 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāpam /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 18, 19.0 vanaspatīnāṃ puṣpam asīti srajam ābadhnīte //
JaimGS, 1, 18, 22.0 apoddhṛtya srajam ādeśayeta //
JaimGS, 1, 20, 20.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā /
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 13.0 pravartau srajo 'laṃkaraṇam ity asmā āharanti //
Kauśikasūtra
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 11, 1, 16.0 srajo 'bhiharanti //
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
KauśS, 13, 14, 7.9 hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī /
Khādiragṛhyasūtra
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 8.0 teṣāṃ srajaṃ pratimuñcate //
KātyŚS, 15, 8, 23.0 hiraṇmayīṃ srajam udgātre //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 6.0 gandhasragdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti //
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 3, 3, 11.0 strībhyaś copasecanaṃ ca karṣūṣu surayā tarpaṇena cāñjanānulepanaṃ srajaśca //
Taittirīyasaṃhitā
TS, 1, 8, 18, 9.1 srajam udgātre //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
Vaitānasūtra
VaitS, 4, 3, 3.1 hiraṇyasraja ṛtvijaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Vārāhagṛhyasūtra
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 3, 1, 1, 12.0 hiraṇyasraja ṛtvijaḥ somaiḥ pracaranti //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 5.0 anāviḥsraganulepaṇaḥ syāt //
Āpastambagṛhyasūtra
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 14.1 apodīkṣāyāḥ sthāne dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate //
ĀpŚS, 18, 21, 6.2 hiraṇyasrajam udgātre /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
ĀśvGS, 3, 8, 18.0 māleti ced brūyuḥ srag ity abhidhāpayīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 9.0 sauvarṇī srag udgātuḥ //
ĀśvŚS, 9, 9, 4.1 hiraṇyasraja ṛtvijo yājayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 13.2 tatra pañca puṇḍarīkāṇyupaprayacchati tāṃ dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
Ṛgveda
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ /
ṚV, 8, 56, 3.2 śataṃ dāsāṁ ati srajaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 8, 3.2 śataṃ dāsāṁ adhi srajaḥ //
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 59.0 ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca //
Aṣṭādhyāyī, 5, 2, 121.0 asmāyāmedhāsrajo viniḥ //
Buddhacarita
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 5, 60.1 vyapaviddhavibhūṣaṇasrajo 'nyā visṛtāgranthanavāsaso visaṃjñāḥ /
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
Carakasaṃhitā
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Cik., 3, 263.1 sragbhirnīlotpalaiḥ padmairvyajanairvividhairapi /
Mahābhārata
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 96, 53.69 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 105, 2.8 vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat /
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 31, 22.1 sragdāmasamavacchannān uttamāgurugandhinaḥ /
MBh, 2, 49, 7.1 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ /
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 54, 24.1 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ /
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 158, 38.1 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām /
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 4, 8, 16.2 grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 51, 15.2 ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 91, 26.1 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam /
MBh, 7, 97, 23.1 sragbhir ābharaṇair vastrair anukarṣaiśca māriṣa /
MBh, 7, 123, 35.2 uṣṇīṣair mukuṭaiḥ sragbhiścūḍāmaṇibhir ambaraiḥ //
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 8, 14, 49.1 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ /
MBh, 8, 16, 37.1 mṛditānīva padmāni pramlānā iva ca srajaḥ /
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 68, 28.1 chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ /
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 10, 7, 30.1 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ /
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 11, 16, 36.2 ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ //
MBh, 11, 16, 39.2 śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ //
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 11, 25, 5.1 ātape klāmyamānānāṃ vividhānām iva srajām /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 11, 25, 27.2 ṛṣabhapratirūpākṣau śayānau vimalasrajau //
MBh, 12, 4, 9.1 kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ /
MBh, 12, 18, 16.1 srajo gandhān alaṃkārān vāsāṃsi vividhāni ca /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 221, 14.1 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam /
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 128, 17.2 nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite //
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
Manusmṛti
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 4, 66.2 upavītam alaṃkāraṃ srajaṃ karakam eva ca //
Rāmāyaṇa
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ay, 88, 25.1 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ /
Rām, Ay, 110, 20.1 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
Rām, Ay, 111, 14.2 prītidānaṃ tapasvinyā vasanābharaṇasrajām //
Rām, Ār, 31, 18.1 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
Rām, Ki, 15, 7.2 śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam //
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 7, 44.1 sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ /
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 45, 22.1 srajaśca vividhākārā jagṛhustvabhimantritāḥ /
Rām, Yu, 53, 19.1 athāsanāt samutpatya srajaṃ maṇikṛtāntarām /
Rām, Yu, 62, 8.1 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām /
Rām, Yu, 64, 2.1 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham /
Rām, Yu, 99, 20.2 paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā /
Rām, Yu, 115, 8.1 sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ /
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 35, 36.2 utpapātāsanaṃ hitvā udvahan kāñcanasrajam //
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Saundarānanda
SaundĀ, 4, 26.2 ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca //
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 8, 50.1 anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam /
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
SaundĀ, 11, 52.1 rajo gṛhṇanti vāsāṃsi mlāyanti paramāḥ srajaḥ /
Amarakośa
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Śār., 6, 52.1 nṛtyavāditragītāni raktasragvastradhāraṇam /
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Bodhicaryāvatāra
BoCA, 8, 47.2 āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ //
BoCA, 10, 20.1 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.1 pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ /
BKŚS, 2, 22.1 tato dhavalavāsaḥsragalaṃkārānulepanaḥ /
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 5, 92.2 vyacaranta purīṃ raktām ambarābharaṇasrajaḥ //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 10, 93.1 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ /
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 13, 24.1 rājamānas tato raktair aṅgarāgasragambaraiḥ /
BKŚS, 18, 553.1 niṣprayojanacārutvabhūṣaṇasragvilepanam /
BKŚS, 18, 599.1 susvādenānnapātena ratnavāsaḥsragādibhiḥ /
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
BKŚS, 19, 120.1 yatra sampūrṇatāruṇyāḥ karṇikārasragujjvalāḥ /
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
BKŚS, 28, 94.1 pārijātasragābhābhā yad iyaṃ mekhalā tataḥ /
Daśakumāracarita
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 12, 175.1 anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kir, 8, 33.1 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ /
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā /
Kir, 18, 20.1 muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ /
Kir, 18, 32.2 srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //
Kumārasaṃbhava
KumSaṃ, 8, 32.1 daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ /
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 3, 2, 17.1 evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 6, 1, 13.2 tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam /
KāSū, 7, 1, 1.7 tadyuktā eva srajaśca /
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Kāvyālaṃkāra
KāvyAl, 1, 54.2 nīlaṃ palāśamābaddhamantarāle srajāmiva //
KāvyAl, 5, 66.1 tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ /
KāvyAl, 6, 59.2 asau dadhadalaṃkāraṃ srajaṃ bibhracca śobhate //
Kūrmapurāṇa
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 22, 37.2 sragdāmabhiḥ śiroveṣṭair dhūpavāso'nulepanaiḥ //
KūPur, 2, 44, 8.1 śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 13, 16.2 pītamālyāṃbaradharāḥ pītasraganulepanāḥ //
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 2, 22, 54.2 sarvābharaṇasampannā raktasraganulepanāḥ //
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Matsyapurāṇa
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 131, 8.2 mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ //
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 148, 100.1 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji /
MPur, 153, 21.2 himācalābhe mahati kāñcanāmburuhasraji //
MPur, 154, 380.1 bhṛṅgānuyātapāṇisthamandārakusumasrajam /
MPur, 154, 543.1 pinaddhotpalasragdāmā sukānto madhurākṛtiḥ /
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
Suśrutasaṃhitā
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 29, 77.1 māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 26, 8.2 gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ //
Su, Cik., 30, 7.1 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ /
Su, Ka., 1, 26.1 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca /
Su, Ka., 1, 59.2 srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt //
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Su, Utt., 64, 42.1 candanāni parārdhyāni srajaḥ sakamalotpalāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 2.2 sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare //
ViPur, 1, 9, 4.1 unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam /
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 8.1 tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām /
ViPur, 1, 9, 9.1 gṛhītvāmararājena srag airāvatamūrdhani /
ViPur, 1, 9, 10.2 kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
ViPur, 3, 11, 116.1 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā /
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 6, 46.1 kvacitkadambasrakcitrau mayūrasragdharau kvacit /
ViPur, 5, 6, 46.1 kvacitkadambasrakcitrau mayūrasragdharau kvacit /
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 9, 18.2 sragdāmalambābharaṇaṃ mukuṭāṭopimastakam //
ViPur, 5, 30, 69.2 pārijātasragābhogā tvāmupasthāsyate śacī //
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 5, 34, 17.1 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam /
Viṣṇusmṛti
ViSmṛ, 71, 55.1 nātmanaḥ srajam apakarṣet //
Yājñavalkyasmṛti
YāSmṛ, 1, 288.2 mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ //
YāSmṛ, 2, 152.2 raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ //
Śatakatraya
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 5.1 gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 17, 21.2 vaijayantyā srajā juṣṭam aṃsanyastamahāgadam //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 3, 21, 9.1 sa taṃ virajam arkābhaṃ sitapadmotpalasrajam /
BhāgPur, 3, 23, 15.1 sragbhir vicitramālyābhir mañjuśiñjatṣaḍaṅghribhiḥ /
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 9, 55.1 cūtapallavavāsaḥsraṅmuktādāmavilambibhiḥ /
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 4, 21, 1.2 mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ /
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 26, 12.1 ātmānamarhayāṃcakre dhūpālepasragādibhiḥ /
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 8, 8, 16.2 varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām //
BhāgPur, 8, 8, 18.1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
BhāgPur, 10, 5, 6.2 citradhvajapatākāsrak cailapallavatoraṇaiḥ //
BhāgPur, 10, 5, 7.2 vicitradhātubarhasragvastrakāñcanamālinaḥ //
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
BhāgPur, 11, 3, 53.1 gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ /
Garuḍapurāṇa
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
Gītagovinda
GītGov, 7, 13.2 srak api hṛdi hanti mām ativiṣamaśilayā //
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Kathāsaritsāgara
KSS, 3, 1, 129.1 gṛhītātithyasatkāraḥ pārijātamayīṃ srajam /
KSS, 3, 4, 22.2 kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
Kālikāpurāṇa
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Narmamālā
KṣNarm, 3, 80.1 kaścidvilolasragdāmabhūṣito madanirbharaḥ /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rasārṇava
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
Skandapurāṇa
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 13, 56.2 pādayoḥ sthāpayāmāsa sraṅmālām amitadyuteḥ //
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
Tantrāloka
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
Ānandakanda
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 3, 38.2 kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam //
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 3, 89.2 āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 19, 92.1 lambamānasugandhasraṅmakarandābhiṣecite /
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
Āryāsaptaśatī
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 28.2 bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ //
Śyainikaśāstra, 7, 7.1 tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ /
Caurapañcaśikā
CauP, 1, 17.1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
Haribhaktivilāsa
HBhVil, 2, 51.1 viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ /
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 11.1 dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 85, 77.1 sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau /
SkPur (Rkh), Revākhaṇḍa, 155, 35.1 tenaiva muktau tau kākau srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 39.2 krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /
ŚāṅkhŚS, 16, 9, 1.1 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam /