Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasahṛdayatantra
Skandapurāṇa
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 21, 11.1 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 100, 18.2 tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho /
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 24, 108.1 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ /
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 175, 21.1 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai /
MBh, 12, 187, 48.2 ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ //
MBh, 12, 240, 19.1 paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham /
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
Amarakośa
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 2.2 sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyurantakaḥ //
Harivaṃśa
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 2, 4, 18.1 ahameva hi saṃhartā sraṣṭāhaṃ paripālakaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 54, 62.1 sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ /
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 96, 32.1 rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate /
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 2, 11, 26.2 sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ //
LiPur, 2, 48, 16.2 tannaḥ sraṣṭā pracodayāt //
Matsyapurāṇa
MPur, 125, 27.2 sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate //
MPur, 125, 35.3 sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ //
MPur, 154, 45.2 tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam //
MPur, 161, 20.2 sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ //
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 170, 19.2 rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Viṣṇupurāṇa
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 6, 5, 73.2 netā gamayitā sraṣṭā gakārārthas tathā mune //
Abhidhānacintāmaṇi
AbhCint, 2, 127.1 śaṃbhuḥ śatadhṛtiḥ sraṣṭā surajyeṣṭho viriñcanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 166, 3.1 sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Kṛṣiparāśara
KṛṣiPar, 1, 65.3 sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 sukṛtiphalabhoktṛtvaṃ śayīteti sukṛtiphalabhoktṛtvaṃ tena ādhidaivikāḥ darśayannāha divā ityamuṃ sraṣṭetyādi ityamuṃ sraṣṭetyādi svāpaniṣedhaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 pāṭhaṃ sraṣṭā svāpaniṣedhaḥ //
Rasahṛdayatantra
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
Skandapurāṇa
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 4, 3.3 sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
SkPur, 4, 29.1 kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
SkPur, 4, 33.2 sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat /
SkPur, 5, 26.1 ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 42.2 brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ //
Tantrāloka
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
Ānandakanda
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 1, 11, 28.2 sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 15, 15.2 ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 19, 40.1 saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 31.2 pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt //
SkPur (Rkh), Revākhaṇḍa, 193, 18.2 sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī //
Sātvatatantra
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /