Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Daśakumāracarita

Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 10.5 na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti /
Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Mahābhārata
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
Daśakumāracarita
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //