Occurrences

Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Rasaratnākara
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Rāmāyaṇa
Rām, Yu, 36, 5.2 rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Nidānasthāna, 11, 54.1 yonyāśca srāvadaurgandhyatodaspandanavedanāḥ /
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 21, 36.2 bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ //
AHS, Utt., 37, 4.1 srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ /
AHS, Utt., 38, 39.2 śūyate pacyate rāgajvarasrāvarujānvitam //
Matsyapurāṇa
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
Suśrutasaṃhitā
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 19, 22.2 tataḥ śopharujāsrāvadāhapākānavāpnuyāt //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 129.2 śophasrāvarujāyuktān dhūmapānair upācaret //
Su, Cik., 2, 23.1 uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate /
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 12.1 rujāsrāvāpahaṃ tatra svedamāśu prayojayet /
Su, Cik., 8, 24.1 kṣāreṇa vā srāvagatiṃ daheddhutavahena vā /
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Ka., 1, 52.1 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ /
Su, Utt., 6, 16.1 śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam /
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 18, 70.2 rajodhūmahate rāgasrāvādhīmanthasaṃbhavam //
Su, Utt., 24, 6.1 ānaddhā pihitā nāsā tanusrāvapravartinī /
Viṣṇupurāṇa
ViPur, 5, 20, 64.2 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
ViPur, 5, 33, 40.2 vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
Rasaratnākara
RRĀ, V.kh., 17, 54.1 saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /
Bhāvaprakāśa
BhPr, 6, 8, 157.3 karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 28.2, 3.0 satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ //
Yogaratnākara
YRā, Dh., 335.2 karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ //