Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Meghadūta
Suśrutasaṃhitā
Garuḍapurāṇa
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
Atharvaveda (Paippalāda)
AVP, 4, 26, 1.1 kanyā vār avāyatī somam api srutāvidat /
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 23.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
MS, 3, 11, 10, 15.1 dve srutī /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 7.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
Ṛgveda
ṚV, 1, 42, 3.2 dūram adhi sruter aja //
ṚV, 1, 46, 11.2 adarśi vi srutir divaḥ //
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 8, 91, 1.1 kanyā vār avāyatī somam api srutāvidat /
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
ṚV, 10, 88, 15.1 dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 11, 30.1 viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ /
AHS, Sū., 12, 52.1 svedaḥ kledaḥ srutiḥ kothaḥ sadanaṃ mūrchanaṃ madaḥ /
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 1, 76.2 āvīnām anu janmātas tato garbhodakasrutiḥ //
AHS, Śār., 1, 100.1 garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ /
AHS, Nidānasthāna, 5, 44.1 tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ /
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Cikitsitasthāna, 8, 98.2 yāvacca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam //
AHS, Cikitsitasthāna, 9, 97.2 picchāsrutau gudabhraṃśe pravāhaṇarujāsu vā //
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Utt., 3, 18.1 muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe /
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 7, 7.1 aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
AHS, Utt., 17, 4.2 āśupākaṃ prapakvaṃ ca sapītalasikāsruti //
AHS, Utt., 17, 6.1 kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 19, 7.1 mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ /
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
AHS, Utt., 25, 9.1 kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ /
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 26, 30.1 mastuluṅgasrutau khāden mastiṣkān anyajīvajān /
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 33, 7.2 śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ //
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
AHS, Utt., 33, 43.2 sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ //
AHS, Utt., 33, 44.2 śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim //
AHS, Utt., 38, 5.1 romaharṣaḥ srutir mūrchā dīrghakālānubandhanam /
Kirātārjunīya
Kir, 5, 44.1 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ /
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 7, 33.2 saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ //
Kir, 14, 35.1 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam /
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
Meghadūta
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Suśrutasaṃhitā
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Utt., 39, 38.1 svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ /
Su, Utt., 39, 116.2 hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ //
Garuḍapurāṇa
GarPur, 1, 154, 6.2 tamaḥpraveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphasrutiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /