Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //