Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
Aitareyabrāhmaṇa
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
Atharvaprāyaścittāni
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 15.1 pālāśena sruveṇety ātreyaḥ //
BaudhGS, 1, 4, 35.1 atha sruveṇa paridhīn anakti //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 6, 6.1 ubhayaṃ paryagni kṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 3.0 āharati praiṣakāraḥ praṇītābhyaḥ sruveṇopahatya vedenopayamya pāṇiṃ vāntardhāya //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 15.0 athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 6, 5.0 anūktāsu sāmidhenīṣu sruveṇāghāram āghārayati //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 9, 27.0 atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 9, 11.1 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti /
BaudhŚS, 16, 25, 3.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya /
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 16, 5.1 khādiraḥ sruvaḥ sphyaḥ śamyā prāśitraharaṇaṃ ca /
BhārŚS, 1, 25, 4.1 sruveṇa praṇītābhya ādāya vedenopayamyāharati //
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 6, 9.0 sruvadharmāḥ svadhitau payodharmāḥ paśau //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.2 audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 14, 2, 11.0 sruveṇopasaddhome hute vidyāt saṃsthiteti //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 7, 17.0 uttarato 'pāṃ pūrṇaḥ sruvaḥ praṇītā //
GobhGS, 1, 8, 21.0 na sruvam anuprahared ity eka āhuḥ //
GobhGS, 4, 9, 2.0 audumbarān sruvacamasedhmān upakalpayitvā //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 11.0 sruvaṃ cāpāṃ pūrṇam //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 2, 4, 15.0 tasya nāsikayoḥ sruvau nidadhyād ity etenānuvākena ya evaṃvit syāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 1, 2, 30.0 sruvam ājyadhānīṃ ca //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 6, 8.0 sruvam agnau dhārayati //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 6, 1, 51.0 marmaṇi khādireṇa sruveṇa gartaṃ khanati //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
KauśS, 11, 2, 6.0 kaṇṭhe dhruvāṃ mukhe 'gnihotrahavanīṃ nāsikayoḥ sruvam //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 13, 24, 6.1 viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 14, 3, 9.1 pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakam upasamārabhante //
Khādiragṛhyasūtra
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 32.0 khādiraḥ sruvaḥ //
KātyŚS, 1, 3, 38.0 aratnimātraḥ sruvo 'ṅguṣṭhaparvavṛttapuṣkaraḥ //
KātyŚS, 5, 2, 6.0 agnāv agnir iti juhoti sthālyāḥ sruveṇa //
KātyŚS, 5, 6, 16.0 sruksruvaṃ ca saṃmārṣṭi //
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 6, 1, 11.0 sruveṇopaspṛśati viṣṇave tveti //
KātyŚS, 6, 2, 20.0 sruveṇāvaṭe juhoti tūṣṇīm //
KātyŚS, 6, 6, 17.0 vapāṃ sruveṇābhighārayaty agnir ājyasyeti //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 2, 2.0 sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kṛtvā //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 2, 10.0 abhicarato nāmādiśeddhomasruvaprāsanāgamaneṣu //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
Kāṭhakasaṃhitā
KS, 6, 8, 50.0 sruveṇa gārhapatye juhoti //
KS, 6, 8, 54.0 yat sruveṇa gārhapatye juhoti //
KS, 13, 10, 4.0 sruveṇāhavanīye juhuyāt //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 34.0 audumbareṇa sruveṇa juhoti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
Mānavagṛhyasūtra
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 1, 1, 3.0 sruvaṃ pratapya saṃmṛjyābhyukṣya punaḥ pratapya nidadhyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Taittirīyasaṃhitā
TS, 5, 4, 9, 10.0 audumbareṇa sruveṇa juhoti //
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 2, 3, 17.0 sruvenāghāram āghārayati yajñasya prajñātyai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 6.0 tatpramāṇā yājñikāḥ samidhaḥ pātrasruvādayo yajñe proktāḥ //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
Vaitānasūtra
VaitS, 2, 3, 6.1 sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti //
VaitS, 2, 3, 7.1 sruveṇa sruci grahān unnayati //
VaitS, 2, 3, 13.1 sruvaṃ trir udañcam unnayati rudrān prīṇāmīti //
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 3, 23.1 saptarṣīn iti sruvaṃ srucaṃ ca pratapati //
Vasiṣṭhadharmasūtra
VasDhS, 30, 8.1 dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 26.1 paryagnikaraṇam utpavanaṃ sruksruvasaṃmārgaḥ paristaraṇaṃ paryukṣaṇam āhavanīyasyeti //
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 3, 1, 13.1 āharati sruveṇa praṇītānāṃ vedam upayāmaṃ kṛtvā //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 32.1 purastāt sviṣṭakṛtaḥ sruvena pārvaṇau homau juhoti /
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 6.1 khādiraḥ sruvo vaikaṅkaty agnihotrahavaṇī bāhumātry aratnimātrī vā //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 7, 1, 13.1 sruvam ājyaśeṣaṃ cādhvaryur ādatte /
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 8, 6.0 srucāṃ saṃmārjanakāle sruvaṃ saṃmṛjya tasyāvṛtā svadhitim //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 6.0 nāsikayoḥ sruvau //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 4.1 atha sruvamādatte /
ŚBM, 1, 3, 1, 9.1 sa vai sruvamevāgre saṃmārṣṭi /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 2, 3.1 prāṇa eva sruvaḥ /
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 4, 4, 3.1 sruveṇa tamāghārayati /
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 9.1 sruveṇa tamāghārayati /
ŚBM, 1, 4, 4, 13.1 sa sruveṇa pūrvam āghāram āghāryāha /
ŚBM, 3, 1, 4, 2.1 tato yāni trīṇi sruveṇa juhoti /
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 3, 7, 1, 10.1 atha sruveṇopahatyājyam /
ŚBM, 3, 8, 2, 21.1 atha sruveṇopahatyājyam /
ŚBM, 5, 2, 1, 1.1 atha sruvaṃ cājyavilāpanīṃ cādāya /
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 2, 4, 15.1 sa pālāśe vā sruve vaikaṅkate vā /
ŚBM, 5, 2, 4, 18.1 sa yadi pālāśaḥ sruvo bhavati /
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 6, 3, 1, 8.1 sruvaścātra srukca prayujyete /
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.1 yad v eva sruvaśca srukca /
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 9, 1.1 sruvaḥ pātram //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 4.1 sruveṇājyāhutīr juhoti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 5, 10, 4.0 prādeśamātrīḥ pālāśīḥ samidhaḥ saptadaśa hutvā paścāt sruvagrahaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 116, 24.2 viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa //
ṚV, 1, 121, 6.2 indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Mahābhārata
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 3, 100, 10.1 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca /
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 40, 11.2 sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 13, 85, 11.1 skannamātraṃ ca tacchukraṃ sruveṇa pratigṛhya saḥ /
Manusmṛti
ManuS, 5, 117.1 carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
Rāmāyaṇa
Rām, Yu, 60, 22.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Rām, Yu, 67, 6.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Amarakośa
AKośa, 2, 430.1 havyakavye daivapitrye anne pātraṃ sruvādikam /
AKośa, 2, 430.2 dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
Harivaṃśa
HV, 30, 21.2 agnim āhavanīyaṃ ca vedīṃ caiva kuśān sruvam //
Kūrmapurāṇa
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
Liṅgapurāṇa
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
LiPur, 1, 89, 61.2 uṣṇena vāriṇā śuddhis tathā sruksruvayorapi //
LiPur, 2, 25, 25.2 sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata //
LiPur, 2, 25, 26.2 athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau //
LiPur, 2, 25, 28.2 govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam //
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
LiPur, 2, 25, 50.2 āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet //
LiPur, 2, 25, 52.2 catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 80.1 tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
ViSmṛ, 23, 9.1 carusruksruvāṇām uṣṇenāmbhasā //
Yājñavalkyasmṛti
YāSmṛ, 1, 183.2 carusruksruvasasnehapātrāṇy uṣṇena vāriṇā //
YāSmṛ, 1, 284.1 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 4, 5, 19.1 juhvataḥ sruvahastasya śmaśrūṇi bhagavān bhavaḥ /
BhāgPur, 11, 5, 24.2 hiraṇyakeśas trayyātmā sruksruvādyupalakṣaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 97, 2.2 uṣṇavābhaḥ sruksruvayor dhānyādeḥ prokṣaṇena ca //
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //
Narmamālā
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 3, 5.1 sruksruvau samidho darbhā lājāḥ siddhārthakā ghṛtam /
Haribhaktivilāsa
HBhVil, 2, 51.1 viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 29, 1.0 tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāya paśusthāne gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 30.0 paścāt sruvaṃ nidadhāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 42.1 vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 18.0 sruve sruve ca mantraḥ //
ŚāṅkhŚS, 2, 8, 18.0 sruve sruve ca mantraḥ //
ŚāṅkhŚS, 4, 9, 7.0 aniṣṭe gṛhapatau gārhapatye sruveṇa juhoti //
ŚāṅkhŚS, 4, 14, 22.0 sruvau nāsikayoḥ //
ŚāṅkhŚS, 4, 16, 3.4 vāraṇena sruveṇa kāṃsyena vā juhoti //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //