Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 23.0 srotasāmiti nadīnām //
ĀVDīp zu Ca, Sū., 26, 11, 5.0 sūkṣmaṃ sūkṣmasroto'nusāri //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 2.0 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 33.2, 4.0 srotomukhaviśodhanāditi avarodhakāpagamāt //
ĀVDīp zu Ca, Cik., 22, 12, 1.0 sroto'varodha iti atyupaghātaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //