Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
Jaiminīyabrāhmaṇa
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 39, 14.0 sroto haiva sa yajñānāṃ bhavati //
Khādiragṛhyasūtra
KhādGS, 3, 4, 8.0 tasyāḥ patnī srotāṃsi prakṣālayet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.8 sarvāṇi srotāṃsi tarpayet /
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
Ṛgveda
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
Arthaśāstra
ArthaŚ, 2, 11, 38.1 khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
Aṣṭasāhasrikā
ASāh, 2, 2.5 tatkasya hetoḥ baddhasīmāno hi te saṃsārasrotasaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 113.0 srotaso vibhāṣā ḍyaḍḍyau //
Buddhacarita
BCar, 12, 39.1 ihaibhirhetubhirdhīman janmasrotaḥ pravartate /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 59.1 vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam /
Ca, Sū., 21, 48.1 smṛtibuddhipramohaśca saṃrodhaḥ srotasāṃ jvaraḥ /
Ca, Sū., 23, 7.1 indriyasrotasāṃ lepo buddhermohaḥ pramīlakaḥ /
Ca, Sū., 24, 25.2 pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ //
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca, Sū., 28, 33.1 vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt /
Ca, Sū., 30, 12.2 dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ //
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 5, 1.1 athātaḥ srotasāṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 3.3 srotāṃsi khalu pariṇāmamāpadyamānānāṃ dhātūnāmabhivāhīni bhavantyayanārthena //
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.4 rasavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ daśa ca dhamanyaḥ /
Ca, Vim., 5, 6.5 śoṇitavahānāṃ srotasāṃ yakṛnmūlaṃ plīhā ca /
Ca, Vim., 5, 6.6 māṃsavahānāṃ ca srotasāṃ snāyurmūlaṃ tvak ca /
Ca, Vim., 5, 6.7 medovahānāṃ srotasāṃ vṛkkau mūlaṃ vapāvahanaṃ ca /
Ca, Vim., 5, 6.8 asthivahānāṃ srotasāṃ medo mūlaṃ jaghanaṃ ca /
Ca, Vim., 5, 6.9 majjavahānāṃ srotasāmasthīni mūlaṃ sandhayaśca /
Ca, Vim., 5, 6.10 śukravahānāṃ srotasāṃ vṛṣaṇau mūlaṃ śephaśca /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.3 srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ /
Ca, Vim., 5, 7.3 srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ /
Ca, Vim., 5, 8.3 prāṇavāhīni duṣyanti srotāṃsyanyaiśca dāruṇaiḥ //
Ca, Vim., 5, 21.2 dhātubhirviguṇaścāpi srotasāṃ sa pradūṣakaḥ //
Ca, Vim., 5, 22.2 vimārgagamanaṃ cāpi srotasāṃ duṣṭilakṣaṇam //
Ca, Vim., 5, 23.2 srotāṃsi dīrghāṇyākṛtyā pratānasadṛśāni ca //
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 5, 27.2 trayodaśānāṃ mūlāni srotasāṃ duṣṭilakṣaṇam /
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Indr., 5, 32.2 svapne majjati śīghreṇa srotasā hriyate ca yaḥ //
Ca, Indr., 5, 41.2 srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe //
Ca, Cik., 1, 34.1 srotovibandhān vividhān pralepaṃ hṛdayorasoḥ /
Ca, Cik., 3, 53.2 srotobhirvisṛtā doṣā guravo rasavāhibhiḥ //
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 3, 108.2 mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca //
Ca, Cik., 3, 131.1 srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ /
Ca, Cik., 3, 132.2 srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati //
Ca, Cik., 3, 145.1 srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam /
Ca, Cik., 4, 10.2 srotāṃsi raktavāhīni tanmūlāni hi dehinām //
Ca, Cik., 5, 23.1 srotasāṃ mārdavaṃ kṛtvā jitvā mārutamulbaṇam /
Ca, Cik., 5, 46.1 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi vā /
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Mahābhārata
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 137, 17.3 dāśānāṃ bhujavegena nadyāḥ srotojavena ca /
MBh, 1, 167, 8.2 caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat /
MBh, 2, 63, 15.1 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 36, 1.3 anantenāprameyena srotasā sarvahāriṇā //
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 125, 13.2 sadāphalaḥ sadāsroto marutāṃ sthānam uttamam /
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 200, 18.2 srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 3, 203, 24.2 srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 5, 10, 44.3 vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca //
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 135, 10.2 jagāma srotasaikena gambhīrasalilāśayam //
MBh, 12, 172, 6.1 srotasā hriyamāṇāsu prajāsvavimanā iva /
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 227, 12.3 svabhāvasrotasā vṛttam uhyate satataṃ jagat //
MBh, 12, 242, 12.1 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm /
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
MBh, 12, 289, 22.1 durbalaśca yathā rājan srotasā hriyate naraḥ /
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
MBh, 12, 298, 23.1 ūrdhvasrotastathā tiryag utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 307, 8.1 sarvabhūtasamucchedaḥ srotasevohyate sadā /
MBh, 12, 318, 5.1 sravanti na nivartante srotāṃsi saritām iva /
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 13, 48, 43.1 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ /
MBh, 13, 61, 68.1 taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca /
MBh, 13, 85, 19.1 śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire /
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 14, 39, 8.1 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet /
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 42, 51.1 rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 54, 16.2 tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ //
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //
Manusmṛti
ManuS, 3, 163.1 srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ /
Rāmāyaṇa
Rām, Bā, 36, 14.2 sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana //
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 49, 3.1 athāsādya tu kālindīṃ śīghrasrotasam āpagām /
Rām, Ay, 65, 1.2 hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm /
Rām, Ay, 85, 12.1 prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
Rām, Ay, 85, 12.1 prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
Rām, Ay, 95, 26.1 śīghrasrotasam āsādya tīrthaṃ śivam akardamam /
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ki, 41, 7.1 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ /
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Utt, 96, 15.2 nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha //
Saundarānanda
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
ŚvetU, 2, 8.2 brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni //
Amarakośa
AKośa, 1, 269.2 uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 35.1 tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu /
AHS, Sū., 5, 64.2 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam //
AHS, Sū., 6, 28.1 srotomārdavakṛt svedī saṃdhukṣayati cānalam /
AHS, Sū., 6, 157.1 vibandhaṃ srotasāṃ gulmam ūrustambham arocakam /
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 10, 6.1 kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt /
AHS, Sū., 10, 18.2 chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 13, 18.1 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt /
AHS, Sū., 13, 23.2 srotorodhabalabhraṃśagauravānilamūḍhatāḥ //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Sū., 20, 29.2 pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt //
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 25, 12.2 tadvistāraparīṇāhadairghyaṃ sroto'nurodhataḥ //
AHS, Sū., 25, 29.2 ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī //
AHS, Sū., 26, 15.2 sūtrabaddhaṃ galasrotorogacchedanabhedane //
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Sū., 28, 15.2 naṣṭe snāyusirāsrotodhamanīṣvasame pathi //
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 42.1 kīṭe srotogate karṇaṃ pūrayellavaṇāmbunā /
AHS, Sū., 30, 7.2 deśe 'lpamāṃse vṛṣaṇameḍhrasrotonakhāntare //
AHS, Śār., 3, 40.2 srotāṃsi nāsike karṇau netre pāyvāsyamehanam //
AHS, Śār., 3, 41.2 jīvitāyatanāny antaḥ srotāṃsy āhus trayodaśa //
AHS, Śār., 3, 43.2 srotāṃsi dīrghāṇy ākṛtyā pratānasadṛśāni ca //
AHS, Śār., 3, 44.2 dhātubhir viguṇo yaś ca srotasāṃ sa pradūṣakaḥ //
AHS, Śār., 3, 45.2 vimārgato vā gamanaṃ srotasāṃ duṣṭilakṣaṇam //
AHS, Śār., 3, 46.2 dvārāṇi srotasāṃ dehe raso yair upacīyate //
AHS, Śār., 3, 47.1 vyadhe tu srotasāṃ mohakampādhmānavamijvarāḥ /
AHS, Śār., 3, 48.1 srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet /
AHS, Śār., 4, 34.2 tālūnyāsyāni catvāri srotasāṃ teṣu marmasu //
AHS, Śār., 6, 51.2 majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ //
AHS, Śār., 6, 59.2 manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ //
AHS, Nidānasthāna, 2, 4.2 srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ //
AHS, Nidānasthāna, 2, 6.1 srotovibandhāt prāyeṇa tataḥ svedo na jāyate /
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 2, 58.1 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ /
AHS, Nidānasthāna, 2, 67.2 āsannavivṛtāsyatvāt srotasāṃ rasavāhinām //
AHS, Nidānasthāna, 3, 20.1 śiraḥsrotāṃsi sampūrya tato 'ṅgānyutkṣipann iva /
AHS, Nidānasthāna, 4, 3.2 prāṇodakānnavāhīni duṣṭaḥ srotāṃsi dūṣayan //
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 52.2 srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ //
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Nidānasthāna, 7, 47.1 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan /
AHS, Nidānasthāna, 9, 34.1 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā /
AHS, Nidānasthāna, 12, 41.1 pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi /
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Nidānasthāna, 13, 61.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
AHS, Nidānasthāna, 15, 6.1 caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan /
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 3, 158.1 auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te /
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 4, 6.1 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 5, 76.2 srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat //
AHS, Cikitsitasthāna, 7, 6.1 madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ /
AHS, Cikitsitasthāna, 7, 41.2 srotoviśuddhyagnikaraṃ kaphaprāye madātyaye //
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Cikitsitasthāna, 13, 21.1 pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā /
AHS, Cikitsitasthāna, 14, 3.1 srotasāṃ mārdavaṃ kṛtvā jitvā mārutam ulbaṇam /
AHS, Cikitsitasthāna, 15, 1.3 doṣātimātropacayāt srotomārganirodhanāt /
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Cikitsitasthāna, 21, 12.1 sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet /
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Cikitsitasthāna, 22, 63.2 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam //
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 17, 2.1 prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat /
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 19, 18.1 niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva /
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
AHS, Utt., 26, 36.1 abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate /
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
AHS, Utt., 33, 35.2 annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet //
AHS, Utt., 34, 18.1 snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ /
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 40.1 vibandhaṃ srotasāṃ gulmamūrustambham arocakam /
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kir, 7, 38.1 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram /
Kumārasaṃbhava
KumSaṃ, 6, 5.2 ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu //
Kūrmapurāṇa
KūPur, 1, 14, 59.2 gṛhītvā bhīṣaṇāḥ sarve gaṅgāsrotasi cikṣipuḥ //
KūPur, 1, 27, 40.2 avahan vṛṣṭisaṃtatyā srotaḥsthānāni nimnagāḥ //
Liṅgapurāṇa
LiPur, 1, 43, 38.1 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ /
LiPur, 1, 43, 39.1 tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā /
LiPur, 1, 43, 45.1 tasyābhiṣiktasya tadā pravṛttā srotasā bhṛśam /
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 100, 15.1 gṛhītvā gaṇapāḥ sarvān gaṅgāsrotasi cikṣipuḥ /
Matsyapurāṇa
MPur, 48, 58.1 tamuhyamānaṃ vegena srotaso'bhyāśamāgataḥ /
MPur, 121, 33.2 bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram //
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 49.2 vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim //
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 29, 10.2 sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 45, 81.2 tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 194.1 sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham /
Su, Sū., 46, 232.1 doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī /
Su, Sū., 46, 497.2 srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati //
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Nid., 1, 83.1 yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 22.2 mūtrasrotaḥpathācchukraṃ puruṣasya pravartate //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 28.2 yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 42.1 marmasirādhamanīsrotasāmanyatra pravibhāgaḥ //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 12.1 ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇam upadekṣyāmaḥ /
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Śār., 9, 13.3 srotastaditi vijñeyaṃ sirādhamanivarjitam //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 2, 31.2 sīvyedyathoktaṃ tailena srotaścābhipratarpayet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 36.1 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 7, 37.2 marmāṇy aṣṭāv asaṃbudhya srotojāni śarīriṇām /
Su, Cik., 7, 38.1 sevanī śukraharaṇī srotasī phalayor gudam /
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 35, 16.2 baddhvā lohena taptena carmasrotasi nirdahet //
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 37, 48.2 sphuṭasrotomukhe dehe snehaujaḥ parisarpati //
Su, Cik., 37, 103.2 mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅgulam //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 38.1 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ /
Su, Cik., 40, 39.1 kaṇḍūpadehau gurutā srotasāṃ kaphasaṃsravaḥ /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 18, 54.1 netravartmasirākośasrotaḥśṛṅgāṭakāśritam /
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 20, 11.1 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite /
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Su, Utt., 20, 15.2 sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān //
Su, Utt., 21, 10.2 tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām //
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Su, Utt., 22, 21.1 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ /
Su, Utt., 39, 17.2 srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam //
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Su, Utt., 39, 37.2 pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ //
Su, Utt., 39, 107.2 taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā //
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Su, Utt., 42, 137.1 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi /
Su, Utt., 47, 50.2 srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate //
Su, Utt., 48, 5.1 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi /
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 55, 38.2 srotāṃsyudāvartayati purīṣaṃ cātivartayet //
Su, Utt., 58, 14.2 taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam //
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Su, Utt., 61, 8.1 saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 109.1 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 4.0 viṣyandaḥ srotaḥsrāvaḥ prahlādas tṛptiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 3.0 vātāvṛtapatho mārutāvaruddhasrotāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 18.2 ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat //
BhāgPur, 3, 33, 8.1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam /
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 11, 16, 20.1 tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham /
Bhāratamañjarī
BhāMañj, 1, 65.1 dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ /
BhāMañj, 7, 639.1 tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ /
BhāMañj, 13, 1053.2 ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām //
Garuḍapurāṇa
GarPur, 1, 147, 44.2 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ //
GarPur, 1, 147, 54.2 āsannavikṛtāsyatvāt srotasāṃ rasavāhinām //
GarPur, 1, 149, 4.1 śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca /
GarPur, 1, 150, 4.1 prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan /
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 155, 19.1 vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ /
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 158, 34.2 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā //
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 161, 41.2 pākā dravā dravīkuryuḥ sandhisrotomukhānyapi //
GarPur, 1, 162, 14.2 srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat //
GarPur, 1, 163, 18.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
GarPur, 1, 166, 6.2 catuḥsroto'vakāśeṣu bhūyastānyeva pūrayet //
GarPur, 1, 167, 43.2 śleṣmaṇā prāvṛte prāṇe nādaḥ sroto'varodhanam //
Hitopadeśa
Hitop, 4, 83.2 vrajanti na nivartante srotāṃsi saritāṃ yathā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 23.2 vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam //
MṛgT, Vidyāpāda, 7, 6.1 tadāvaraṇam asyāṇoḥ pañcasrotasi śāṃkare /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.3 māyāyām ānantyān nocyeta srotasāṃ saṃkhyā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 rasāyanaṃ srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 jñātveti ityanye sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Rasaratnasamuccaya
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Manuṣyādivargaḥ, 109.2 srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
Skandapurāṇa
SkPur, 19, 17.3 srotasā mahatākṣipya snāyamānamihānaya //
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
SkPur, 19, 21.1 taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam /
SkPur, 22, 21.2 putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ /
SkPur, 22, 22.1 tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī /
SkPur, 22, 27.1 tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam /
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
Tantrāloka
TĀ, 1, 14.1 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 8, 306.2 śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt //
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
TĀ, 8, 315.2 srotastenānyānyapi tulyavidhānāni vedyāni //
TĀ, 17, 84.1 janmāntamadhyakuharamūlasrotaḥsamutthitam /
Ānandakanda
ĀK, 2, 8, 53.2 ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam //
Āryāsaptaśatī
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 2, 24.1 anyapravaṇe preyasi viparīte srotasīva vihitāsthāḥ /
Āsapt, 2, 475.2 srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ //
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 23.0 srotasāmiti nadīnām //
ĀVDīp zu Ca, Sū., 26, 11, 5.0 sūkṣmaṃ sūkṣmasroto'nusāri //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 2.0 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 33.2, 4.0 srotomukhaviśodhanāditi avarodhakāpagamāt //
ĀVDīp zu Ca, Cik., 22, 12, 1.0 sroto'varodha iti atyupaghātaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
Abhinavacintāmaṇi
ACint, 1, 113.1 gandhāḍhyā kṛmināśinī kaphaharā saṃśodhinī srotasām /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 9.1 srotasām uttamā yatra tāmrācalasamudgatā /
Haribhaktivilāsa
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 53.1 suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 130.2 śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 15.1 mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam /