Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 1.0 tāṃ samidham ādāyopariṣṭāt srugdaṇḍa upasaṃgṛhya paśūn me yacchety apareṇa gārhapatyaṃ kūrce nidadhāti //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 10.0 saṃsrāveṇābhihutvā srucāv anyatra sādayati //
VaikhŚS, 10, 20, 5.0 vaṣaṭkṛte vanaspativaddhutvā pratyākramya yathāyatanaṃ srucau sādayati //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //