Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Nighaṇṭuśeṣa
Tantrāloka
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
Aitareyabrāhmaṇa
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 5, 25, 3.0 teṣāṃ cittiḥ srug āsīt //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 5.1 agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ //
AVŚ, 6, 114, 3.1 medasvatā yajamānāḥ srucājyāni juhvataḥ /
AVŚ, 9, 6, 17.1 srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam //
AVŚ, 9, 6, 22.1 srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa //
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 12, 4, 34.1 yathājyaṃ pragṛhītam ālumpet sruco agnaye /
AVŚ, 18, 4, 2.1 devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 2.0 śūrpe srucaṃ sruci pavitre //
BaudhŚS, 1, 5, 2.0 śūrpe srucaṃ sruci pavitre //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 15, 16.0 bṛhad bhā iti srucam udgṛhṇāti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 15, 19.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 10.0 udūhati srucam //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 6, 6.0 saṃmṛṣṭe srugbhyām uttaram //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 11.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 4, 6, 26.0 atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 7, 19.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
BaudhŚS, 4, 10, 13.0 atha yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati //
BaudhŚS, 4, 10, 13.0 atha yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati //
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
BaudhŚS, 4, 10, 26.0 udūhati srucam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 17.0 srugdaṇḍamātra ity ekeṣām //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 7, 9.0 samānam ā srucāṃ sādanāt //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 20, 16.0 pratyākramyāyatane srucau sādayitvā //
BhārŚS, 7, 22, 4.0 sarvāsu srukṣu prastaram anakti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 12, 2, 25.0 srucāṃ vāgrāṇi //
Gopathabrāhmaṇa
GB, 1, 3, 11, 31.0 kiṃdevatyaṃ hutvā srucaṃ trir udañcam udanaiṣīḥ //
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 11, 37.0 kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 11, 39.0 kiṃdevatyam apareṇāhavanīyam udakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 11, 40.0 kiṃdevatyaṃ sruvaṃ srucaṃ ca pratyatāpsīḥ //
GB, 1, 3, 11, 41.0 kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ //
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
GB, 1, 3, 12, 40.0 yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 2, 2, 4, 2.0 srucau bāhū //
GB, 2, 2, 4, 3.0 tasmāt srucau saumīm āhutiṃ nāśāte //
GB, 2, 2, 4, 5.0 tasmāt srucau cājyaṃ cāntikam āhārṣīt //
Jaiminīyabrāhmaṇa
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
JB, 1, 39, 11.0 atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam //
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 27.0 sruco budhnenāṅgārān upaspṛśati //
KauṣB, 2, 3, 1.0 dvir udīcīṃ srucam udyacchati //
KauṣB, 2, 3, 18.0 atha yat srucā bhakṣayati //
KauṣB, 2, 3, 20.0 atha yat srucaṃ nirleḍhi //
KauṣB, 2, 3, 22.0 atha yat srucaṃ mārjayate //
KauṣB, 2, 3, 26.0 atha yat prācīm udīcīṃ srucam uddiśati //
KauṣB, 3, 4, 9.0 atha yat srugādāpanena srucāvādāpayati //
KauṣB, 3, 4, 9.0 atha yat srugādāpanena srucāvādāpayati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
KātyŚS, 5, 5, 15.0 srukpāṇir āste pratiprasthātā //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 5, 24.0 sruco vyūhato 'dhvaryū //
KātyŚS, 5, 6, 16.0 sruksruvaṃ ca saṃmārṣṭi //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 6, 4, 14.0 sādayitvā srucau cātvālam uttareṇa śāmitrāyollikhati //
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 6, 9, 13.0 paśudevatāvanaspatibhyāṃ srugvyūhanam //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
Kāṭhakasaṃhitā
KS, 6, 1, 15.0 tasmād aratnimātrī srug bhavati //
KS, 8, 3, 49.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 6.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 25.0 pūrṇayā srucā juhoti //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 20, 5, 47.0 srucā upadadhāti //
KS, 20, 5, 52.0 bāhū srucau //
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
KS, 20, 5, 77.0 srug vai virāṭ //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 6, 7, 1.0 eṣa vai prajāpatī rūpeṇa yat pūrṇā sruk //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 8, 1, 40.0 anena saṃmitā sruk kāryā //
MS, 1, 9, 1, 1.0 cittiḥ sruk //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 1, 10, 12, 13.0 kāryā etasya srucaḥ //
MS, 2, 11, 5, 54.0 srucaś ca me camasāś ca me //
MS, 2, 12, 6, 4.1 īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu /
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
Mānavagṛhyasūtra
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.5 tasya cittiḥ srug āsīt /
TB, 3, 6, 1, 3.12 taṃ sabādho yatasrucaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 45.1 srug vai virāṭ //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 2, 8, 28.0 bhūtebhyas tveti srucam udgṛhṇāti //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
Taittirīyāraṇyaka
TĀ, 3, 1, 1.10 oṃ cittiḥ sruk /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 1.0 tāṃ samidham ādāyopariṣṭāt srugdaṇḍa upasaṃgṛhya paśūn me yacchety apareṇa gārhapatyaṃ kūrce nidadhāti //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 10.0 saṃsrāveṇābhihutvā srucāv anyatra sādayati //
VaikhŚS, 10, 20, 5.0 vaṣaṭkṛte vanaspativaddhutvā pratyākramya yathāyatanaṃ srucau sādayati //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 4, 5.1 nudasva kāmeti srucau vipraṇudyamāne anumantrayate //
VaitS, 2, 3, 6.1 sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti //
VaitS, 2, 3, 7.1 sruveṇa sruci grahān unnayati //
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 3, 21.1 srukśeṣaṃ prāśnāti //
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 2, 3, 23.1 saptarṣīn iti sruvaṃ srucaṃ ca pratapati //
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
VaitS, 3, 6, 16.4 drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 1.3 barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 26.1 paryagnikaraṇam utpavanaṃ sruksruvasaṃmārgaḥ paristaraṇaṃ paryukṣaṇam āhavanīyasyeti //
VārŚS, 1, 1, 2, 27.1 cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām //
VārŚS, 1, 1, 4, 8.1 srucor vimocanam ubhayatra //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya vā //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 14.1 dhruvām abhighāryāyatane srucau sādayati //
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 4, 35.1 āyatane srucau sādayati //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 5, 19.1 samidhy aparam aparam iṣṭvottamenetarāv anusaṃbhidyāyatane srucau sādayati //
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 4, 2, 11.1 cittiḥ srug ity anuvākaṃ yajamānaṃ vācayati //
VārŚS, 1, 5, 2, 40.1 anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati //
VārŚS, 1, 5, 2, 45.1 udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
VārŚS, 1, 6, 4, 23.1 āyatane srucau sādayati //
VārŚS, 1, 6, 6, 12.1 saṃpātenābhihutyāyatane srucau sādayati //
VārŚS, 1, 7, 2, 35.0 ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati //
VārŚS, 1, 7, 2, 41.0 tūṣṇīṃ pratiprasthātā srucaṃ vikṣārayati //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 4, 6.1 agnau srucam anupraharati //
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 30, 2.1 yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet //
ĀpŚS, 7, 1, 8.0 srucā vā caturgṛhītena //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 8, 6.0 srucāṃ saṃmārjanakāle sruvaṃ saṃmṛjya tasyāvṛtā svadhitim //
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 25, 18.0 vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 18, 7, 12.1 tad yatreṣṭā anūyājā bhavanty avyūḍhāḥ srucaḥ /
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 27, 8.1 apāṃ pūrṇāṃ srucaṃ juhotīty eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 1.1 sa vai srucaḥ saṃmārṣṭi /
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 4, 4, 4.1 srucā tamāghārayati /
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 5, 1.1 sa srucottaramāghāramāghārayiṣyan /
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 5.1 athāsaṃsparśayant srucau paryetya /
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 16.1 atha yāṃ pañcamīṃ srucā juhoti /
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 8, 1, 1.2 tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 9.1 atha pracaraṇīti srugbhavati /
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 3, 1, 8.1 sruvaścātra srukca prayujyete /
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.1 yad v eva sruvaśca srukca /
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 4, 15.2 srucau bāhū /
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 5, 5, 7.4 atha yad uttānaṃ puruṣam upadadhāty uttāne srucā uttānam ulūkhalam uttānām ukhāṃ tad uttānaś cīyate /
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
Ṛgveda
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 83, 3.1 adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 142, 1.1 samiddho agna ā vaha devāṁ adya yatasruce /
ṚV, 1, 142, 5.1 stṛṇānāso yatasruco barhir yajñe svadhvare /
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate //
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 8, 7.1 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ /
ṚV, 3, 27, 6.1 taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 5, 14, 3.1 taṃ hi śaśvanta īᄆate srucā devaṃ ghṛtaścutā /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 6, 11, 5.1 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ /
ṚV, 8, 23, 20.1 taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam /
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 46, 12.2 taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 74, 6.2 juhvānāso yatasrucaḥ //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 118, 2.2 yat tvā srucaḥ samasthiran //
ṚV, 10, 118, 3.2 srucā pratīkam ajyate //
Mahābhārata
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 145, 27.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ /
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 139, 30.2 gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati //
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 49, 57.2 srukpragrahavatā rājañ śrīmān vākyam athābravīt //
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 13, 130, 17.1 srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā /
MBh, 15, 34, 13.1 ajināni praveṇīśca sruksruvaṃ ca mahīpatiḥ /
Manusmṛti
ManuS, 5, 117.1 carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
Rāmāyaṇa
Rām, Ay, 108, 17.1 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā /
Rām, Ār, 1, 4.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
Rām, Ār, 54, 18.1 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
Rām, Utt, 36, 29.1 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān /
Saundarānanda
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
Amarakośa
AKośa, 2, 430.2 dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ //
Harivaṃśa
HV, 30, 24.1 yūpān samitsrucaṃ somaṃ pavitraṃ paridhīn api /
Liṅgapurāṇa
LiPur, 1, 89, 61.2 uṣṇena vāriṇā śuddhis tathā sruksruvayorapi //
LiPur, 2, 25, 25.2 sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata //
LiPur, 2, 25, 26.2 athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau //
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 80.1 tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
Matsyapurāṇa
MPur, 93, 101.2 bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
Viṣṇusmṛti
ViSmṛ, 23, 9.1 carusruksruvāṇām uṣṇenāmbhasā //
Yājñavalkyasmṛti
YāSmṛ, 1, 183.2 carusruksruvasasnehapātrāṇy uṣṇena vāriṇā //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 29.2 srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata //
BhāgPur, 11, 5, 24.2 hiraṇyakeśas trayyātmā sruksruvādyupalakṣaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 97, 2.2 uṣṇavābhaḥ sruksruvayor dhānyādeḥ prokṣaṇena ca //
Narmamālā
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 3, 5.1 sruksruvau samidho darbhā lājāḥ siddhārthakā ghṛtam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 33.2 truṭyāṃ vajro mahāvṛkṣo 'sipatraḥ sruksudhā guḍā //
Tantrāloka
TĀ, 5, 65.2 icchājñānakriyāśaktisūkṣmarandhrasrugagragam //
TĀ, 17, 66.1 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 42.1 vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //
ŚāṅkhŚS, 1, 14, 22.0 srugādāpanādi mandrayājyabhāgāntam //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 19.0 unnīte srucaṃ saṃmṛśati //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 5.0 sruci bhūyiṣṭham kuryāt //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 2, 10, 7.0 pratitapya srucaṃ nidadhāti //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 5, 11, 5.0 srugādāpanena srucāvādāpya //
ŚāṅkhŚS, 5, 11, 5.0 srugādāpanena srucāvādāpya //