Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 3.1 svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 8.0 svakāryeṇa kalādinā sahiteyam apy anādikālīnā caturthaḥ pāśa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //