Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 20.0 iha iti svasiddhāntanirdeśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.1 kiṃ jñātairbahubhiḥ śāstraiḥ svānuṣṭhānāpahāribhiḥ /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /