Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 5.2, 3.6 dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat /
STKau zu SāṃKār, 5.2, 3.7 pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.10 aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 10.2, 1.13 svakāraṇam āśritaṃ buddhyādikāryam /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /