Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 4, 52.2 nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
ViPur, 1, 5, 30.2 sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat //
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 6, 9.1 niṣpādyante narais tais tu svakarmābhirataiḥ sadā /
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 9, 42.1 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk /
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 9, 111.1 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 11, 21.2 yasya yāvat sa tenaiva svena tuṣyati buddhimān //
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 1, 11, 54.2 oṃ namo vāsudevāya śuddhajñānasvabhāvine //
ViPur, 1, 12, 39.1 yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ /
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
ViPur, 1, 13, 39.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
ViPur, 1, 16, 13.2 svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ //
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 22, 40.1 tacca jñānamayaṃ vyāpi svasaṃvedyam anaupamam /
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 2, 11, 15.1 tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ /
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 42.2 janaiḥ svakarmastimitātmaniścayairālakṣyate brūhi kim atra vastu //
ViPur, 2, 13, 29.2 saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 3, 2, 52.2 svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ //
ViPur, 3, 2, 56.1 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
ViPur, 3, 2, 58.2 karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk //
ViPur, 3, 4, 19.1 indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ /
ViPur, 3, 5, 12.3 chardayitvā dadau tasmai yayau ca svecchayā muniḥ //
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 7, 14.2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 34.2 ṛtukālābhigamanaṃ svadāreṣu mahīpate //
ViPur, 3, 9, 8.1 vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 3, 11, 106.1 atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 109.1 annaśākāmbudānena svaśaktyā prīṇayetpumān /
ViPur, 3, 11, 113.1 ṛtāvupagamaḥ śastaḥ svapatnyāmavanīpate /
ViPur, 3, 11, 126.1 iti matvā svadāreṣu ṛtumatsu budho vrajet /
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 14, 25.1 asamartho 'nnadānasya dhānyamāmaṃ svaśaktitaḥ /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 3, 17, 4.2 nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā //
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 1, 67.2 sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 3, 8.2 punaśca svabhavanam ājagāma //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 17.1 svakīyaṃ ca yauvanaṃ svapitre dadau //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 12, 45.1 ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate //
ViPur, 4, 13, 18.1 sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 13, 144.1 tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 3, 12.3 prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
ViPur, 5, 10, 34.2 tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu //
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
ViPur, 5, 16, 21.1 svakarmāṇyavatāre te kṛtāni madhusūdana /
ViPur, 5, 17, 11.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ //
ViPur, 5, 18, 25.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
ViPur, 5, 23, 5.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ /
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 35, 35.3 niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava //
ViPur, 5, 37, 5.2 sa vipraśāpavyājena saṃjahre svakulaṃ katham /
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
ViPur, 6, 1, 30.1 svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 6, 10.2 keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ //
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
ViPur, 6, 7, 36.2 seveta yogī niṣkāmo yogyatāṃ svamano nayan //
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
ViPur, 6, 7, 86.2 vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
ViPur, 6, 7, 104.1 keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ /
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /
ViPur, 6, 8, 37.2 parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //