Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 18.1 te brāhmaṇādyāḥ svakarmasthāḥ //
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 10, 9.1 śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ /
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /