Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 19, 3.1 yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṁ abhidāsati /
AVŚ, 1, 23, 2.2 ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya //
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 19, 3.2 kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham //
AVŚ, 3, 25, 1.1 uttudas tvot tudatu mā dhṛthāḥ śayane sve /
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 4, 8, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ /
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 2, 8.2 maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān //
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 30, 2.1 yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ /
AVŚ, 6, 43, 1.1 ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca /
AVŚ, 6, 49, 1.2 kapir babhasti tejanaṃ svaṃ jarāyu gaur iva //
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 142, 1.1 ucchrayasva bahur bhava svena mahasā yava /
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 52, 1.1 saṃjñānaṃ naḥ svebhiḥ saṃjñānam araṇebhiḥ /
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 97, 5.2 svāṃ yoniṃ gaccha svāhā //
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne /
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 4, 19.2 puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate //
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 5, 23.1 samudraṃ vaḥ pra hiṇomi svāṃ yonim apītana /
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 9, 8.2 patiṃ bhrātaram āt svān radite arbude tava //
AVŚ, 13, 2, 24.2 tābhir yāti svayuktibhiḥ //
AVŚ, 14, 1, 27.2 patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 29.1 saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ /
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 61.2 astoṣata svabhānavo viprā yaviṣṭhā īmahe //