Occurrences

Sūryasiddhānta

Sūryasiddhānta
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
SūrSiddh, 1, 34.2 bhodayā bhagaṇaiḥ svaiḥ svair ūnāḥ svasvodayā yuge //
SūrSiddh, 1, 34.2 bhodayā bhagaṇaiḥ svaiḥ svair ūnāḥ svasvodayā yuge //
SūrSiddh, 1, 34.2 bhodayā bhagaṇaiḥ svaiḥ svair ūnāḥ svasvodayā yuge //
SūrSiddh, 1, 34.2 bhodayā bhagaṇaiḥ svaiḥ svair ūnāḥ svasvodayā yuge //
SūrSiddh, 1, 53.1 yathā svabhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ /
SūrSiddh, 1, 54.1 evaṃ svaśīghramandoccā ye proktāḥ pūrvayāyinaḥ /
SūrSiddh, 1, 61.2 rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā //
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
SūrSiddh, 1, 68.2 vikṣipyate svapātena svakrāntyantād anuṣṇaguḥ //
SūrSiddh, 1, 68.2 vikṣipyate svapātena svakrāntyantād anuṣṇaguḥ //
SūrSiddh, 2, 2.2 prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham //
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
SūrSiddh, 2, 5.1 svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ /
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
SūrSiddh, 2, 47.1 svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ /
SūrSiddh, 2, 49.1 svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ /
SūrSiddh, 2, 52.1 dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ /
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
SūrSiddh, 2, 57.1 svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ /
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //