Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Saṃvitsiddhi
Śivasūtra
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Śivasūtravārtika
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Kāṭhakasaṃhitā
KS, 10, 10, 10.0 svād evainaṃ yoner janayati //
KS, 11, 2, 37.0 svād evainān yoneḥ prajanayati //
KS, 13, 4, 78.0 svād evainaṃ yoner janayati //
KS, 14, 6, 50.0 svād evainān yoner janayati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 9.1 ito jajñe prathamaṃ svād yoner adhi jātavedāḥ /
MS, 1, 8, 9, 43.0 tad enaṃ svād yoneḥ prajanayati //
MS, 1, 8, 9, 45.0 svād evainaṃ yoneḥ prajanayati //
MS, 1, 11, 6, 22.0 svād evainān yoner janayanti //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
Taittirīyasaṃhitā
TS, 2, 1, 5, 3.7 tā evāsmai svād yoneḥ prajām prajanayanti /
TS, 2, 2, 4, 8.2 itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 7, 1.7 svād evāsmai yoneḥ paśūn prajanayati /
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 5, 7, 9.0 yad antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti svād evainaṃ yoner nirgṛhṇāti //
TS, 6, 6, 11, 23.0 svād evainaṃ yoner nigṛhṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 4.1 api ha svād eva kāmād yajñasya vyardhayati /
Mahābhārata
MBh, 12, 316, 57.1 tato nivṛtto bandhāt svāt karmaṇām udayād iha /
Manusmṛti
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
Rāmāyaṇa
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 94.2 saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat //
Nāradasmṛti
NāSmṛ, 2, 18, 6.2 taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi //
Saṃvitsiddhi
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
Śivasūtra
ŚSūtra, 3, 37.1 karaṇaśaktiḥ svato 'nubhavāt //
Abhidhānacintāmaṇi
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
Acintyastava
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 10.1 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 37.1, 1.0 svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu //
ŚSūtraV zu ŚSūtra, 3, 37.1, 1.0 svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu //
Haribhaktivilāsa
HBhVil, 2, 136.1 svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ /