Occurrences

Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
Arthaśāstra
ArthaŚ, 1, 4, 16.2 svadharmakarmābhirato vartate sveṣu vartmasu //
ArthaŚ, 1, 10, 16.1 trivargabhayasaṃśuddhān amātyān sveṣu karmasu /
Mahābhārata
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 46, 6.1 tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā /
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 58, 22.3 babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ /
MBh, 1, 134, 6.2 brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu //
MBh, 3, 43, 31.2 dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā //
MBh, 3, 43, 35.1 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ /
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 299, 6.2 samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi //
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 12, 77, 3.1 ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 119, 3.1 svajātikulasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 262, 15.2 ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu /
MBh, 12, 326, 76.2 devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada /
MBh, 13, 129, 41.1 aṅguṣṭhaparvamātrāste sveṣvaṅgeṣu vyavasthitāḥ /
MBh, 14, 36, 29.1 anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu /
Manusmṛti
ManuS, 4, 155.1 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
ManuS, 6, 79.1 priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam /
Rāmāyaṇa
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Yu, 102, 33.1 lajjayā tvavalīyantī sveṣu gātreṣu maithilī /
Rām, Utt, 6, 24.2 sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām //
Rām, Utt, 16, 24.2 devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu //
Agnipurāṇa
AgniPur, 16, 11.1 varṇāśramāś ca dharmeṣu sveṣu sthāsyanti sattama /
Kumārasaṃbhava
KumSaṃ, 2, 43.2 ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu //
Kūrmapurāṇa
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
Liṅgapurāṇa
LiPur, 2, 48, 48.1 indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 16.2 devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ /