Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Nyāyabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haṃsadūta

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
Aitareyabrāhmaṇa
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Aitareyopaniṣad
AU, 2, 2, 1.1 tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā /
Atharvaveda (Śaunaka)
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
Chāndogyopaniṣad
ChU, 6, 8, 1.3 svam apīto bhavati /
ChU, 6, 8, 1.5 svaṃ hy apīto bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 207, 8.0 brahma vai brāhmaṇasya svam //
Jaiminīyaśrautasūtra
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
Kāṭhakasaṃhitā
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 11, 3, 14.0 triṣṭub vā indrasya svaṃ chandaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 21.1 svam ucchiṣṭam ucchiṣṭopahataṃ ca //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 35.1 svam ajñātidhanākhyāyām //
Aṣṭādhyāyī, 1, 1, 68.0 svaṃ rūpaṃ śabdasyāśabdasaṃjñā //
Aṣṭādhyāyī, 6, 2, 17.0 svaṃ svāmini //
Carakasaṃhitā
Ca, Cik., 1, 4, 29.2 yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam //
Mahābhārata
MBh, 1, 26, 29.3 svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat //
MBh, 1, 26, 29.3 svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat //
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 309, 56.2 svam eva karma rakṣyatāṃ svakarma tatra gacchati //
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
Manusmṛti
ManuS, 11, 82.2 svam eno 'vabhṛthasnāto hayamedhe vimucyate //
Rāmāyaṇa
Rām, Ay, 81, 7.1 vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
Rām, Utt, 57, 6.1 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha /
Saundarānanda
SaundĀ, 15, 16.2 sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
Bodhicaryāvatāra
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 100.2 yadayuktaṃ nivartyaṃ tat svam anyac ca yathābalam //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 9, 25.1 pratyayāntarayuktasya darśanāt svaṃ prakāśate /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 340.1 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
Daśakumāracarita
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
Divyāvadāna
Divyāv, 8, 149.0 tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Kirātārjunīya
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 9.1 parigrahāt svena vā svāmī svāminā vā svaṃ smaryate //
Viṣṇupurāṇa
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 76.2 nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
Tantrāloka
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 11, 47.2 abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 3.0 paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā //
Haṃsadūta
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /