Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 40.2 guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ //
BhāMañj, 1, 41.2 uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ //
BhāMañj, 1, 617.2 bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata //
BhāMañj, 1, 923.1 dadarśa kāntisarvasvakośaṃ kusumadhanvanaḥ /
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1227.2 brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ //
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 13, 305.2 sarve prayānti narakaṃ yathā brahmasvahāriṇaḥ //
BhāMañj, 13, 1416.1 parasvahāriṇāṃ puṃsāṃ paradārābhigāminām /
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
BhāMañj, 13, 1545.1 kiṃtu brahmasvavibhraṃśānmamemāṃ kṛkalāsatām /
BhāMañj, 13, 1632.1 punaḥ pṛṣṭo nṛpatinā gatiṃ brahmasvahāriṇām /
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 14, 11.1 tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ /
BhāMañj, 17, 26.1 strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /