Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kathāsaritsāgara

Jaiminīyabrāhmaṇa
JB, 1, 134, 8.0 tad eva svakṛtam iriṇam abhavat //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
Kāṭhakasaṃhitā
KS, 9, 16, 40.0 svakṛta iriṇe pradare vā juhuyāt //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
KS, 20, 2, 12.0 svakṛta iriṇa upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
Mānavagṛhyasūtra
MānGS, 2, 1, 10.1 svakṛta iriṇe /
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 17, 4.1 svakṛta iriṇe padaṃ nyasyādhyadhi //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.9 svakṛta iriṇe juhoti pradare vā /
Taittirīyasaṃhitā
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 5, 2, 4, 22.1 svakṛta iriṇa upadadhāti pradare vā //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare vā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
Kathāsaritsāgara
KSS, 3, 1, 50.2 tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ //