Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasagṛhyasūtra
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Acintyastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Haṭhayogapradīpikā
Mugdhāvabodhinī
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
Mahābhārata
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
Manusmṛti
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
Saundarānanda
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
Amarakośa
AKośa, 1, 269.2 uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ //
AKośa, 2, 278.2 upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ //
Bodhicaryāvatāra
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
Matsyapurāṇa
MPur, 47, 40.2 kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 29.0 asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato vā parato 'pi vā /
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
Acintyastava
Acintyastava, 1, 14.2 saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 3, 7, 3.2 svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ //
BhāgPur, 3, 7, 5.1 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ /
BhāgPur, 3, 7, 39.2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā //
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
Garuḍapurāṇa
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
Kathāsaritsāgara
KSS, 1, 2, 8.1 svato me nāsti vijñānaṃ kiṃtu śarvānmayā śrutam /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 17.1 so 'pi na svata eva syādapi yogyasya vastunaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva yā jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
Rasaratnasamuccaya
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 14, 87.1 svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
Rasendracūḍāmaṇi
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 13, 68.2 svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //
RCūM, 14, 188.1 svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 135.1 kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ /
Tantrasāra
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
Tantrāloka
TĀ, 4, 8.1 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
TĀ, 4, 40.2 sa tāvatkasyacittarkaḥ svata eva pravartate //
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 82.1 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
Ānandakanda
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 10.0 udīritaḥ svatoniryatturyaprasarasambhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 6.0 nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 118.2 jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
Sātvatatantra
SātT, 3, 3.3 avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 52.2 sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ //