Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 17.2 śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ //
Rām, Bā, 20, 7.2 svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi //
Rām, Bā, 72, 11.2 svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ki, 18, 11.1 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ /
Rām, Ki, 24, 10.1 svadharmasya ca saṃyogāj jitas tena mahātmanā /
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Yu, 80, 53.1 vedavidyāvratasnātaḥ svadharmanirataḥ sadā /
Rām, Utt, 6, 34.2 āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ //
Rām, Utt, 11, 38.3 praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya //