Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 4.1 vidhuro vā prajāḥ svadharme pratiṣṭhāpya vā //
Gautamadharmasūtra
GautDhS, 2, 2, 10.1 calataś caitān svadharme sthāpayet //
Vasiṣṭhadharmasūtra
VasDhS, 2, 17.1 śastreṇa ca prajāpālanaṃ svadharmas tena jīvet //
VasDhS, 2, 22.1 ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran //
VasDhS, 19, 1.1 svadharmo rājñaḥ pālanaṃ bhūtānāṃ tasyānuṣṭhānāt siddhiḥ //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 2, 2, 2.0 sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
Arthaśāstra
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 14.1 svadharmaḥ svargāyānantyāya ca //
ArthaŚ, 1, 3, 16.1 tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
ArthaŚ, 1, 3, 16.2 svadharmaṃ saṃdadhāno hi pretya ceha ca nandati //
ArthaŚ, 1, 4, 16.2 svadharmakarmābhirato vartate sveṣu vartmasu //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Buddhacarita
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Mahābhārata
MBh, 1, 2, 232.12 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ /
MBh, 1, 36, 20.4 svadharmanirataṃ bhūpaṃ samākṣipto 'pyadharṣayat /
MBh, 1, 45, 7.1 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 58, 8.6 kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt /
MBh, 1, 67, 23.8 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha /
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 68, 69.22 svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām /
MBh, 1, 80, 18.11 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati /
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 143, 8.1 mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 174, 11.1 vīrāṃstu sa hi tān mene prāptarājyān svadharmataḥ /
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 185, 22.2 pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam //
MBh, 1, 199, 49.16 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ /
MBh, 2, 50, 6.2 svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate //
MBh, 2, 67, 17.2 kathaṃ vai madvidho rājā svadharmam anupālayan /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 54.2 svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate //
MBh, 3, 61, 66.3 kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca //
MBh, 3, 83, 112.1 svadharmavijitām urvīṃ prāpya rājīvalocana /
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 148, 25.2 svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan //
MBh, 3, 149, 25.1 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya /
MBh, 3, 149, 25.2 svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca //
MBh, 3, 149, 37.2 svadharmaṃ pratipadyasva vinīto niyatendriyaḥ //
MBh, 3, 149, 50.2 taṃ svadharmavibhāgena vinayastho 'nupālaya //
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 182, 17.2 svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 198, 30.1 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm /
MBh, 3, 198, 36.2 anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā //
MBh, 3, 198, 38.1 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ /
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 200, 43.2 svadharmeṇa kriyā loke karmaṇaḥ so 'pyasaṃkaraḥ //
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 3, 254, 6.2 etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti //
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 3, 297, 73.2 svadharmān na caliṣyāmi nakulo yakṣa jīvatu //
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 48, 29.3 kṣatradharme sthito hyasmi svadharmād anapeyivān //
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 70, 46.2 sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā //
MBh, 5, 71, 4.2 svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate //
MBh, 5, 80, 16.2 akṣatriyo vā dāśārha svadharmam anutiṣṭhatā //
MBh, 5, 125, 15.1 svadharmam anutiṣṭhanto yadi mādhava saṃyuge /
MBh, 5, 130, 13.1 daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati /
MBh, 5, 132, 30.1 jahi śatrūn raṇe rājan svadharmam anupālaya /
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 178, 8.1 svadharmaṃ puruṣavyāghra rājaputrī labhatviyam /
MBh, 6, 12, 36.2 svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam //
MBh, 6, BhaGī 2, 31.1 svadharmamapi cāvekṣya na vikampitumarhasi /
MBh, 6, BhaGī 2, 33.2 tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, 103, 24.2 svadharmasyāvirodhena tad udāhara keśava //
MBh, 7, 1, 15.2 svadharmaṃ nindamānāśca praṇipatya mahātmane //
MBh, 7, 47, 34.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 52, 27.1 tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya /
MBh, 7, 114, 58.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 159, 15.2 svadharmam anupaśyanto na jahuḥ svām anīkinīm //
MBh, 7, 167, 41.2 avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ //
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 7, 168, 24.1 apakrāntaḥ svadharmācca kṣatradharmam upāśritaḥ /
MBh, 8, 30, 66.3 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet //
MBh, 8, 49, 35.2 svadharmanirato nityaṃ satyavāg anasūyakaḥ //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 59, 39.2 tāṃ praśādhi mahārāja svadharmam anupālayan //
MBh, 9, 60, 38.2 svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ //
MBh, 9, 60, 47.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām /
MBh, 9, 63, 23.2 svadharmeṇa jitā lokāḥ ko nu svantataro mayā //
MBh, 9, 63, 25.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām /
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 9, 16.2 prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati //
MBh, 12, 11, 25.1 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ /
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 23, 3.1 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi /
MBh, 12, 24, 10.2 stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya /
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 34, 2.2 svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha //
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 56, 29.2 nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 67, 30.2 apatatrasire sarve svadharme ca dadhur manaḥ //
MBh, 12, 70, 3.1 daṇḍanītiḥ svadharmebhyaścāturvarṇyaṃ niyacchati /
MBh, 12, 70, 4.1 cāturvarṇye svadharmasthe maryādānām asaṃkare /
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 73, 19.2 samyagvṛttāḥ svadharmasthā na kutaścid bhayānvitāḥ //
MBh, 12, 79, 12.3 vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 110, 20.1 śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum /
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 128, 24.1 svadharmānantarā vṛttir yānyān anupajīvataḥ /
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 181, 19.1 prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ /
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 192, 42.2 tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa /
MBh, 12, 192, 71.2 svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi //
MBh, 12, 192, 108.1 svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ /
MBh, 12, 221, 28.2 svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca /
MBh, 12, 224, 68.2 vikriyante svadharmasthā vedavādā yathāyugam //
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 12, 227, 26.2 svadharmeṇa kriyāvāṃśca karmaṇā so 'pyasaṃkaraḥ //
MBh, 12, 230, 16.1 utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ /
MBh, 12, 230, 17.2 vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca //
MBh, 12, 235, 8.2 svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ /
MBh, 12, 235, 9.1 na kharaiḥ samprayātasya svadharmājñānakasya ca /
MBh, 12, 255, 27.1 prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai /
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 276, 35.2 manuṣyeṣu vadānyeṣu svadharmanirateṣu ca //
MBh, 12, 282, 15.2 ato 'nyathā manuṣyendra svadharmāt parihīyate //
MBh, 12, 283, 25.2 prajā bhṛtyāṃśca putrāṃśca svadharmeṇānupālaya //
MBh, 12, 284, 35.2 prayatnenopagamyaśca svadharma iti me matiḥ //
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 12, 309, 55.2 prakāśagūḍhavṛttiṣu svadharmam eva pālaya //
MBh, 13, 27, 34.1 varṇāśramā yathā sarve svadharmajñānavarjitāḥ /
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 34, 12.3 brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā //
MBh, 13, 47, 41.1 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm /
MBh, 13, 47, 43.2 lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ //
MBh, 13, 58, 26.2 tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā //
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 131, 11.2 svadharmāt pracyuto viprastataḥ śūdratvam āpnute //
MBh, 13, 131, 15.1 yastu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ /
MBh, 14, 19, 57.2 svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ //
MBh, 14, 46, 2.1 svadharmanirato vidvān sarvendriyayato muniḥ /
Manusmṛti
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 2, 150.1 brāhmasya janmanaḥ kartā svadharmasya ca śāsitā /
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
ManuS, 8, 41.2 samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 391.2 sāntvena praśamayyādau svadharmaṃ pratipādayet //
ManuS, 9, 165.2 svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ //
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
Rāmāyaṇa
Rām, Bā, 6, 17.2 śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ //
Rām, Bā, 20, 7.2 svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi //
Rām, Bā, 72, 11.2 svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ki, 18, 11.1 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ /
Rām, Ki, 24, 10.1 svadharmasya ca saṃyogāj jitas tena mahātmanā /
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Yu, 80, 53.1 vedavidyāvratasnātaḥ svadharmanirataḥ sadā /
Rām, Utt, 6, 34.2 āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ //
Rām, Utt, 11, 38.3 praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.2 varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā //
Daśakumāracarita
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Harivaṃśa
HV, 5, 3.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣv avartata //
HV, 13, 65.2 tasmād enaṃ svadharmeṇa śrāddhadevaṃ vadanti vai //
HV, 16, 17.2 svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ //
HV, 26, 6.2 uṣato yajñam akhilaṃ svadharmam uṣatāṃ varaḥ //
Kirātārjunīya
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 11, 78.1 svadharmam anurundhante nātikramam arātibhiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 949.1 rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
Kūrmapurāṇa
KūPur, 1, 2, 18.1 bahunātra kimuktena svadharmaparipālakān /
KūPur, 1, 2, 31.2 śuddhāntaḥkaraṇāḥ sarvāḥ svadharmaniratāḥ sadā //
KūPur, 1, 2, 32.2 adharmo muniśārdūlāḥ svadharmapratibandhakaḥ //
KūPur, 1, 2, 67.1 vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
KūPur, 1, 3, 13.2 svadharmapālako nityaṃ so 'mṛtatvāya kalpate //
KūPur, 1, 13, 5.2 nārāyaṇaparān śuddhān svadharmaparipālakān //
KūPur, 1, 13, 16.2 sārvabhaumo mahātejāḥ svadharmaparipālakaḥ //
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 21, 36.2 yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti //
KūPur, 1, 22, 5.2 pativratāsīt patinā svadharmaparipālikā //
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
KūPur, 1, 38, 25.2 varṇāśramavibhāgena svadharmo muktaye dvijāḥ //
KūPur, 1, 44, 24.1 tatra ye bhoganiratāḥ svadharmaṃ paryupāsate /
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
KūPur, 2, 34, 12.1 yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
KūPur, 2, 44, 44.1 bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ /
Liṅgapurāṇa
LiPur, 1, 70, 264.1 rajaḥsattvaṃ parityajya vartamānāṃ svadharmataḥ /
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 105, 18.2 svadharmarahitānāṃ ca prāṇānapahara prabho //
LiPur, 2, 7, 32.2 kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ //
Matsyapurāṇa
MPur, 34, 18.2 etatsaṃbodhayāmastvāṃ svadharmamanupālaya //
MPur, 70, 17.3 svadharmāccyavane'smākamasminnaḥ śaraṇaṃ bhava //
MPur, 122, 44.2 svadharmeṇa ca dharmajñāste rakṣanti parasparam //
MPur, 131, 41.1 kalaheṣu ca sajjante svadharmeṣu hasanti ca /
MPur, 142, 49.2 svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge /
MPur, 142, 49.3 vikriyante svadharmaṃ tu vedavādādyathāyugam //
MPur, 165, 2.2 svadharmaniratāḥ santo jāyante yatra mānavāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 59.1 kiṃtu rājñā viśeṣeṇa svadharmam anurakṣatā /
NāSmṛ, 2, 1, 169.1 cyutaḥ svadharmāt kulikaḥ stāvako hīnasevakaḥ /
NāSmṛ, 2, 5, 37.2 svadharmatyāgino 'nyatra dāravad dāsatā matā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 6, 35.1 vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām /
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 2, 1, 27.2 kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān //
ViPur, 3, 8, 12.2 svadharmatatparo viṣṇumārādhayati nānyathā //
ViPur, 3, 18, 12.2 tena darśayatā daityāḥ svadharmāṃstyājitā dvija //
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 24, 98.4 svadharmeṣu cākhilam eva saṃsthāpayiṣyati //
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 6, 2, 19.2 tataḥ svadharmasamprāptair yaṣṭavyaṃ vidhivad dhanaiḥ //
ViPur, 6, 2, 25.1 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
Viṣṇusmṛti
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
Yājñavalkyasmṛti
YāSmṛ, 1, 362.2 svadharmāc calitān rājā vinīya sthāpayet pathi //
YāSmṛ, 2, 185.2 traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 1, 18, 22.2 vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ //
BhāgPur, 2, 1, 6.1 etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā /
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 27, 7.2 brahmacaryeṇa maunena svadharmeṇa balīyasā //
BhāgPur, 3, 27, 21.2 animittanimittena svadharmeṇāmalātmanā /
BhāgPur, 3, 28, 2.1 svadharmācaraṇaṃ śaktyā vidharmāc ca nivartanam /
BhāgPur, 3, 29, 15.1 niṣevitenānimittena svadharmeṇa mahīyasā /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 4, 20, 9.1 yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ /
BhāgPur, 4, 21, 36.2 svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ //
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 4, 24, 53.2 yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām //
BhāgPur, 4, 24, 69.2 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ //
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 10, 1.2 mayoditeṣv avahitaḥ svadharmeṣu madāśrayaḥ /
BhāgPur, 11, 17, 2.2 svadharmeṇāravindākṣa tan mamākhyātum arhasi //
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /
BhāgPur, 11, 18, 48.2 yathā svadharmasaṃyukto bhakto māṃ samiyāt param //
BhāgPur, 11, 20, 10.1 svadharmastho yajan yajñair anāśīḥkāma uddhava /
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
Bhāratamañjarī
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ /
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 13, 95.2 prajānāṃ pālanaṃ samyaksvadharmaste mahīpate //
BhāMañj, 13, 254.2 uvāca kathyatāṃ vidvan svadharmān dharmasūnave //
BhāMañj, 13, 290.2 svadharmaniratāstasthuḥ samyagdaṇḍabhayātprajāḥ //
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 307.2 ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau //
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 366.2 vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ //
BhāMañj, 13, 771.1 tasmātsvadharmanirataḥ spṛhaṇīyaḥ kulodgataḥ /
BhāMañj, 14, 5.1 śokasyāvasaro nāyaṃ svadharmādacyutasya te /
Garuḍapurāṇa
GarPur, 1, 49, 25.2 vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām //
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
Hitopadeśa
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Kathāsaritsāgara
KSS, 1, 5, 3.2 tatkāryacintayākrāntaḥ svadharmo me 'vasīdati //
KSS, 3, 5, 14.1 sā hi svadharmasambhūtā bhūbhṛtām anvaye sthirā /
KSS, 5, 3, 126.2 svadharma iti vāṇijye svayam asmi pravṛttavān //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 110.1 svadharmaṃ tu parityajya paradharmaṃ yathā caret /
Rasamañjarī
RMañj, 1, 13.2 nirālasyaḥ svadharmajño devyārādhanatatparaḥ //
Rasaratnasamuccaya
RRS, 6, 5.2 nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ //
Rasaratnākara
RRĀ, V.kh., 1, 15.2 nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ //
Ānandakanda
ĀK, 1, 2, 8.2 nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 65.2 tathaiva tasya patnī ca svadharmaparivarjitā //
Haribhaktivilāsa
HBhVil, 3, 82.2 etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā /
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 61.1 tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 9.2 svadharmaniratāḥ sarve vāñchantaḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 146, 40.2 tataḥ svadharmacalanānnarake gamanaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 53.2 bhavanti santaḥ satataṃ svadharmaparipālakāḥ //
Sātvatatantra
SātT, 4, 18.1 svānurūpasvadharmeṇa vāsudevārpaṇena ca /