Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Hitopadeśa

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 4.1 vidhuro vā prajāḥ svadharme pratiṣṭhāpya vā //
Gautamadharmasūtra
GautDhS, 2, 2, 10.1 calataś caitān svadharme sthāpayet //
Vasiṣṭhadharmasūtra
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
Mahābhārata
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 67, 30.2 apatatrasire sarve svadharme ca dadhur manaḥ //
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
Manusmṛti
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
Rāmāyaṇa
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ki, 18, 11.1 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ /
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
Kūrmapurāṇa
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
Hitopadeśa
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /