Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 1, 10, 79.2 nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ //
KūPur, 1, 11, 299.1 mām anāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
KūPur, 1, 25, 83.1 ādimadhyāntahīnāya svabhāvāmaladīptaye /
KūPur, 1, 27, 1.3 eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ //
KūPur, 2, 2, 12.1 yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
KūPur, 2, 2, 22.2 ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ //
KūPur, 2, 2, 23.2 bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā //
KūPur, 2, 2, 27.1 kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
KūPur, 2, 2, 51.1 nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 6, 6.1 yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
KūPur, 2, 11, 38.1 indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
KūPur, 2, 16, 25.1 kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 44, 13.2 jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam //