Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 29.2, 1.1 svalakṣaṇasvabhāvā svālakṣaṇyā /
SKBh zu SāṃKār, 61.2, 2.1 apare svabhāvakāraṇakā bruvate /
SKBh zu SāṃKār, 61.2, 2.3 svabhāvenaiveti /
SKBh zu SāṃKār, 61.2, 3.4 svabhāvo 'pyatraiva līnaḥ /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /