Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 13.1 iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam /
Carakasaṃhitā
Ca, Sū., 11, 6.4 svabhāvaṃ paranirmāṇaṃ yadṛcchāṃ cāpare janāḥ /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 1, 147.2 smṛtvā svabhāvaṃ bhāvānāṃ smaranduḥkhātpramucyate //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Mahābhārata
MBh, 5, 72, 7.1 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ /
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 224, 50.2 daivam ityapare viprāḥ svabhāvaṃ bhūtacintakāḥ //
MBh, 12, 229, 5.2 svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te //
MBh, 12, 230, 4.2 daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ //
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 13, 38, 1.2 strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama /
MBh, 13, 38, 6.3 strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane //
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 48, 24.2 jñānaṃ saṃnyāsam ityeke svabhāvaṃ bhūtacintakāḥ //
Manusmṛti
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
Rāmāyaṇa
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Śvetāśvataropaniṣad
ŚvetU, 5, 5.1 yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ /
ŚvetU, 6, 1.1 svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ /
Kirātārjunīya
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kūrmapurāṇa
KūPur, 1, 27, 1.3 eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ //
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 44, 13.2 jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam //
Laṅkāvatārasūtra
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
LAS, 2, 136.14 parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca /
Liṅgapurāṇa
LiPur, 1, 70, 256.1 daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ /
Suśrutasaṃhitā
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 46, 443.1 gurulāghavacinteyaṃ svabhāvaṃ nātivartate /
Su, Śār., 1, 11.2 svabhāvamīśvaraṃ kālaṃ yadṛcchāṃ niyatiṃ tathā /
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 19.2 daivam anye 'pare karma svabhāvam apare prabhum //
BhāgPur, 2, 5, 21.1 kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā /
Bhāratamañjarī
BhāMañj, 13, 1451.1 strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā /
BhāMañj, 13, 1452.1 strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā /
BhāMañj, 13, 1453.1 strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati /
Devīkālottarāgama
DevīĀgama, 1, 48.2 bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 29.2, 1.0 uttarakālīnaṃ tam tadetyādi kāyavākcittaguṇavadgarbhaprasavajñānaṃ svabhāvam karmaṇetyādi //
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
Spandakārikā
SpandaKār, 1, 11.1 tamadhiṣṭhātṛbhāvena svabhāvamavalokayan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.2 svabhāvamavabhāsasya vimarśaṃ vidur anyathā /
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
Tantrāloka
TĀ, 4, 110.1 kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ /
Āryāsaptaśatī
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 3, 1.3 anavasthitamiti calasvabhāvam /
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 2.0 svabhāvamiti pratyātmaniyatarūpam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 210.1 tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //