Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Ṛgveda
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 45, 8.1 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta /
ṚV, 6, 62, 1.2 yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi //
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //