Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 10.0 tāsv anusavanam udakopasparśanam //
Jaiminīyabrāhmaṇa
JB, 1, 264, 13.0 anusavanaṃ vā etā vigāyann abhyārohati //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
JB, 2, 129, 13.0 anusavanam aśvaṃ tṛtīyaśaḥ //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.1 namo hamāya mohamāyeti cānusavanam /
Kāṭhakasaṃhitā
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 86.0 ete vai caturhotāro 'nusavanaṃ tarpayitavyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.4 anusavanam udakopasparśanam āpohiṣṭhīyābhiḥ //
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 3.2 yo vai caturhotṝn anusavanaṃ tarpayati /
TB, 2, 2, 8, 3.10 anusavanam evaināṃs tarpayati //
Taittirīyasaṃhitā
TS, 6, 5, 11, 26.0 sa etān anusavanam puroḍāśān apaśyat //
TS, 6, 5, 11, 29.0 tasmād anusavanam puroḍāśā nirupyante //
TS, 6, 5, 11, 30.0 tasmād anusavanam puroḍāśānām prāśnīyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 9.0 anusavanam eke payaḥ samāmananti pratidhuk prātaḥsavane śṛtaṃ mādhyandine dadhi tṛtīye savane //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
ĀśvŚS, 9, 5, 7.0 anusavanam ekādaśaikādaśa dakṣiṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 43.1 snātvānusavanaṃ tasmin kālindyāḥ salile śive /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 11.0 anusavanam ekādaśaikādaśa //