Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 3, 6.2 karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam //
Su, Sū., 18, 31.1 sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Sū., 19, 21.1 vraṇinaḥ saṃprataptasya kāraṇair evamādibhiḥ /
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Sū., 19, 37.1 evaṃvṛttasamācāro vraṇī sampadyate sukhī /
Su, Sū., 20, 24.1 kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca ye /
Su, Sū., 28, 8.2 vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //
Su, Sū., 46, 251.1 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ /
Su, Sū., 46, 367.1 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api /
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 6.1 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ /
Su, Utt., 64, 61.2 praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca //