Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Śatakatraya
Rājanighaṇṭu
Sūryaśatakaṭīkā

Mahābhārata
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
Rāmāyaṇa
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Saundarānanda
SaundĀ, 14, 11.1 cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 40.2 vargo 'yaṃ navadhānyādir vraṇinaḥ sarvadoṣakṛt //
AHS, Utt., 25, 64.1 vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet /
Kūrmapurāṇa
KūPur, 2, 22, 34.1 hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
Suśrutasaṃhitā
Su, Sū., 3, 6.2 karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam //
Su, Sū., 18, 31.1 sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Sū., 19, 21.1 vraṇinaḥ saṃprataptasya kāraṇair evamādibhiḥ /
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Sū., 19, 37.1 evaṃvṛttasamācāro vraṇī sampadyate sukhī /
Su, Sū., 20, 24.1 kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca ye /
Su, Sū., 28, 8.2 vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //
Su, Sū., 46, 251.1 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ /
Su, Sū., 46, 367.1 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api /
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 6.1 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ /
Su, Utt., 64, 61.2 praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca //
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Śatakatraya
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 129.1 kodravo madhuras tikto vraṇināṃ pathyakārakaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 16.0 tathā apaghanairaṅgairvraṇibhirupalakṣitān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //