Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Ratnadīpikā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
Rāmāyaṇa
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 33.2 śīghrānusārapraśamo madhye prāg jāyate tanuḥ //
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
Daśakumāracarita
DKCar, 2, 6, 72.1 mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā //
Kātyāyanasmṛti
KātySmṛ, 1, 45.1 tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
KātySmṛ, 1, 968.1 kulīnāryaviśiṣṭeṣu nikṛṣṭeṣv anusārataḥ /
Liṅgapurāṇa
LiPur, 1, 20, 31.1 padmasūtrānusāreṇa cānvapaśyatpitāmahaḥ /
LiPur, 1, 77, 9.2 bhaktyā vittānusāreṇa uttamādhamamadhyamam //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 81, 37.2 pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ //
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
LiPur, 2, 20, 24.1 ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
Matsyapurāṇa
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 26.0 tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate //
Tantrākhyāyikā
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
Viṣṇusmṛti
ViSmṛ, 18, 34.1 mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 51.3 tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 11, 21, 11.2 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ //
Bhāratamañjarī
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
Garuḍapurāṇa
GarPur, 1, 157, 10.1 picchilaṃ tatrānusāramalpālpaṃ sapravāhikam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
Kathāsaritsāgara
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
Mātṛkābhedatantra
MBhT, 1, 7.1 cīnatantrānusāreṇa pūjayet siddhakālikām /
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 11, 19.2 svayaṃ hotā bhaved vipro guror ājñānusārataḥ //
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 98.0 tasmāt sāmājikapratītyanusāreṇa sthāyyanukaraṇaṃ rasa ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 120.0 tatra svagṛhyānusāreṇa vyavasthā //
Rasaprakāśasudhākara
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 2, 100.2 devīśāstrānusāreṇa dhātubaddharaso'pyayam //
RPSudh, 4, 1.2 anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //
Rasaratnasamuccaya
RRS, 6, 56.3 tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
Rasaratnākara
RRĀ, V.kh., 1, 72.2 tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //
RRĀ, V.kh., 18, 121.1 kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /
Rasendracintāmaṇi
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 8, 113.1 pañcapalādirmātrā tadabhāve tadanusārato grāhyam /
RCint, 8, 119.1 evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Ratnadīpikā
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Rājanighaṇṭu
RājNigh, Prabh, 25.2 tatprayogānusāreṇa yojayet svamanīṣayā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 10.0 atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
Tantrasāra
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 16, 99.2 tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 207.2 śodhakaṃ mantramupari nyasyettattvānusārataḥ //
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
Āryāsaptaśatī
Āsapt, 2, 14.1 ayi subhaga kutukataralā vicarantī saurabhānusāreṇa /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /
Dhanurveda
DhanV, 1, 54.2 yojayed vajralepena sārapakṣānusārataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 17.2 dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati //
Haribhaktivilāsa
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 3, 2.2 ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ //
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 100.1 sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca /
HBhVil, 3, 109.1 mṛtyuñjayasaṃhitānusāroditasāradātilake ca /
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 4, 175.1 evaṃ nyāsaṃ samācarya sampradāyānusārataḥ /
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 27.1 yathoktam upaviśyātha sampradāyānusārataḥ /
HBhVil, 5, 233.2 pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 22.2 anye kaliyuge nṝṇāṃ yugarūpānusārataḥ //
Rasakāmadhenu
RKDh, 1, 2, 53.1 pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
Rasārṇavakalpa
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 16.2 madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 9.1 dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 104.1 eṣāmekatamaṃ kuryād yathā vittānusārataḥ /
Sātvatatantra
SātT, 3, 44.1 vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ //
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //