Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
Aṣṭasāhasrikā
ASāh, 1, 8.25 tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ /
ASāh, 1, 8.40 so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti /
Carakasaṃhitā
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 13, 34.1 doṣānukarṣiṇī mātrā sarvamārgānusāriṇī /
Ca, Cik., 3, 290.1 śākhānusārī raktasya so 'vasekāt praśāmyati /
Mahābhārata
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 133, 18.6 yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm //
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 53, 16.2 tava putrā mahārāja rājānaścānusāriṇaḥ //
MBh, 5, 132, 10.2 tasyārthasiddhir niyatā nayeṣvarthānusāriṇaḥ //
MBh, 7, 16, 33.2 kopena yudhyamānānāṃ ye ca nīcānusāriṇām //
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 12, 101, 25.3 bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 199, 5.1 yathā hyekarasā bhūmir oṣadhyātmānusāriṇī /
MBh, 12, 309, 80.1 yasya notkrāmati matiḥ svargamārgānusāriṇī /
MBh, 12, 335, 24.2 balavantau gadāhastau padmanālānusāriṇau //
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 14, 84, 19.2 ghoraṃ śakuniputreṇa pūrvavairānusāriṇā //
MBh, 14, 90, 21.2 savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ //
Manusmṛti
ManuS, 7, 31.1 śucinā satyasaṃdhena yathāśāstrānusāriṇā /
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
Rāmāyaṇa
Rām, Bā, 30, 16.1 taṃ vrajantaṃ munivaram anvagād anusāriṇām /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Su, 1, 54.1 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ /
Rām, Su, 37, 36.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Rām, Su, 66, 20.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Nidānasthāna, 13, 53.2 marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ //
AHS, Cikitsitasthāna, 1, 151.2 śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām //
AHS, Utt., 8, 1.4 acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ //
AHS, Utt., 12, 1.3 sirānusāriṇi male prathamaṃ paṭalaṃ śrite /
AHS, Utt., 39, 181.1 śāstrānusāriṇī caryā cittajñāḥ pārśvavartinaḥ /
Bodhicaryāvatāra
BoCA, 5, 27.1 asamprajanyacaureṇa smṛtimoṣānusāriṇā /
Daśakumāracarita
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
DKCar, 2, 8, 123.0 tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Laṅkāvatārasūtra
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 141.18 tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
Liṅgapurāṇa
LiPur, 2, 6, 17.2 nārāyaṇaparā yatra vedamārgānusāriṇaḥ //
Matsyapurāṇa
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 108, 18.1 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
Suśrutasaṃhitā
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Cik., 17, 30.1 eṣaṇyā gatimanviṣya kṣārasūtrānusāriṇīm /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Utt., 1, 20.2 sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ //
Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
Viṣṇupurāṇa
ViPur, 1, 9, 29.1 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 24, 101.1 tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti //
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
Viṣṇusmṛti
ViSmṛ, 5, 132.1 brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
Śatakatraya
ŚTr, 1, 89.1 karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī /
Śikṣāsamuccaya
ŚiSam, 1, 41.2 tasmād buddhānusāritvaṃ bhajeta matimān naraḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 15.1 varṇānām āśramāṇāṃ ca janmabhūmyanusāriṇīḥ /
Bhāratamañjarī
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 1059.1 sadācārapravṛttānāṃ yathāśāstrānusāriṇām /
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
Garuḍapurāṇa
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 163, 11.1 marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 8.0 ity evaṃ jaiminimatānusāriṇaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 yonimabhitaḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 20.0 tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ //
Rasendracintāmaṇi
RCint, 6, 40.2 anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
Skandapurāṇa
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
Ānandakanda
ĀK, 1, 19, 4.1 kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
Āryāsaptaśatī
Āsapt, 2, 431.1 madhumathanavadanavinihitavaṃśīsuṣirānusāriṇo rāgāḥ /
Āsapt, 2, 471.2 yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 5.0 sūkṣmaṃ sūkṣmasroto'nusāri //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 40.1, 3.0 tasyāṇavamalākārāt tattatkarmānusāriṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 17.0 śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā //
Śyainikaśāstra
Śyainikaśāstra, 6, 47.1 nīcānusāriṇi bhayādupariṣṭācca vajravat /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 22.2 prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī //
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //