Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Nibandhasaṃgraha
Āryāsaptaśatī
Rasaratnasamuccayabodhinī

Aṣṭasāhasrikā
ASāh, 1, 8.25 tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ /
ASāh, 1, 8.40 so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti /
Carakasaṃhitā
Ca, Cik., 3, 290.1 śākhānusārī raktasya so 'vasekāt praśāmyati /
Mahābhārata
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
Manusmṛti
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
Rāmāyaṇa
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Nidānasthāna, 13, 53.2 marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ //
AHS, Cikitsitasthāna, 1, 151.2 śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām //
Daśakumāracarita
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
Matsyapurāṇa
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
Viṣṇupurāṇa
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
Bhāratamañjarī
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
Garuḍapurāṇa
GarPur, 1, 163, 11.1 marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 yonimabhitaḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād sūkṣmasroto'nusārītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Āryāsaptaśatī
Āsapt, 2, 471.2 yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //