Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
Aitareyabrāhmaṇa
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 12, 6.0 tasya pañcadaśa stotrāṇi bhavanti pañcadaśa śastrāni sa māso māsaśa eva tat saṃvatsaram ārabhante //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 8, 1, 1.0 athātaḥ stutaśastrayor eva //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
Atharvaprāyaścittāni
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 18, 15, 20.0 tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 17.0 stutaśastrayor vācaṃ yacchet //
Gopathabrāhmaṇa
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 4, 20, 9.0 tayo stotrāṇi ca śastrāṇi ca saṃcārayet //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 4, 10, 18.0 vāgghi śastram //
GB, 2, 4, 18, 11.0 apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram //
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
Jaiminīyabrāhmaṇa
JB, 1, 179, 10.0 dvādaśa stotrāṇi dvādaśa śastrāṇi //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 18.0 tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 236, 12.0 atho stutaśastrair iti //
JB, 1, 279, 14.0 prajāś śastrāṇi //
JB, 1, 279, 19.0 atha yasmād amitāni śastrāṇi tasmād v amitāḥ prajāḥ //
JB, 1, 344, 6.0 vihavīyaṃ sajanīyam agastyasya kayāśubhīyam ity etāni śastrāṇi bhavanti //
JB, 1, 344, 11.0 sa etat kayāśubhīyaṃ śastram apaśyat //
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 2, 23, 17.0 tān stutiśastrais trir vardhayanto 'bhiśṛṇvanto yanti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 5.0 agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Taittirīyasaṃhitā
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
Taittirīyopaniṣad
TU, 1, 8, 1.5 oṃśom iti śastrāṇi śaṃsanti /
Vaitānasūtra
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 10, 11.3 hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti //
VaitS, 3, 10, 12.1 ājyaśastrād aindrāgnam //
VaitS, 3, 10, 20.3 om iti śastrānte //
VaitS, 3, 10, 21.3 sāmnā śastram upasaṃtanoti /
VaitS, 3, 11, 4.3 śastrāntaṃ makārāntenaiva //
VaitS, 3, 11, 5.1 śastrokthaṃ vācīty āha /
VaitS, 3, 12, 4.1 śastrayājyāyāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 3, 2, 5, 55.1 ekaṃ mahacchastraṃ paraḥśataṃ śaṃsati //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 13.0 hotary akāmayamāne 'dhvaryuḥ stutaśastrayor dohe yajamānaṃ vācayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 7.0 dhruvāḥ śastrāṇām ātānāḥ //
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 10, 3, 5, 2.9 anyānyanyāni stutaśastrāṇi bhavanti /
ŚBM, 10, 3, 5, 12.2 tasmād yāvanmātreṇa yajuṣādhvaryur grahaṃ gṛhṇāti sa ubhe stutaśastre anuvibhavaty ubhe stutaśastre anuvyaśnute /
ŚBM, 10, 3, 5, 12.2 tasmād yāvanmātreṇa yajuṣādhvaryur grahaṃ gṛhṇāti sa ubhe stutaśastre anuvibhavaty ubhe stutaśastre anuvyaśnute /
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 6.0 bahvayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
Mahābhārata
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 25.0 prātaranuvākaprabhṛtyādipradiṣṭāni śastrānuvacanayoḥ sūktāni //
ŚāṅkhŚS, 15, 4, 7.0 tṛcakᄆptaṃ śastram //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 9, 3.0 stotriyānurūpān śastrāṇām uddhṛtya sāmātānāṃś ca //
ŚāṅkhŚS, 16, 8, 26.0 dvitīyād ābhiplavikācchastram //
ŚāṅkhŚS, 16, 23, 15.0 tasya śastram //
ŚāṅkhŚS, 16, 24, 12.0 tasya śastram //
ŚāṅkhŚS, 16, 29, 12.0 catuṣṭomāt samūḍhāt trikakudaḥ śastram //