Occurrences

Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 126, 36.1 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ /
Manusmṛti
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 3, 31.1 jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 243.2 brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet //
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 32.1 śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā /
ManuS, 4, 227.2 parituṣṭena bhāvena pātram āsādya śaktitaḥ //
ManuS, 5, 86.2 saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ //
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
ManuS, 6, 36.2 iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //
ManuS, 8, 51.2 dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ //
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 226.1 sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 54.1 sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet /
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
Bodhicaryāvatāra
BoCA, 8, 119.1 duṣkarān na nivarteta yasmādabhyāsaśaktitaḥ /
Kūrmapurāṇa
KūPur, 2, 18, 53.2 vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ //
KūPur, 2, 22, 40.2 pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ //
KūPur, 2, 26, 9.1 dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito vā samācaret //
LiPur, 2, 23, 1.3 trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ //
Matsyapurāṇa
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 58, 48.1 caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ /
MPur, 59, 15.3 dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ //
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
MPur, 68, 35.1 śaktitaḥ kapilāṃ dadyātpraṇamya ca visarjayet /
MPur, 70, 29.2 bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ //
MPur, 70, 31.2 gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ /
MPur, 72, 38.2 śayyāṃ ca śaktito dadyātsarvopaskarasaṃyutām //
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 77, 8.1 bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ /
MPur, 77, 11.2 daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ //
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
MPur, 86, 2.2 tadardhenādhamastadvadalpavitto'pi śaktitaḥ /
MPur, 91, 3.1 aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā /
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
MPur, 93, 107.2 bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ //
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 96, 20.2 anyānyapi yathāśaktyā bhojayecchaktito dvijān //
MPur, 99, 10.1 matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ /
MPur, 100, 36.1 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha /
MPur, 101, 27.1 navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ /
MPur, 101, 63.2 gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ /
MPur, 101, 64.2 govastrakāñcanairviprānpūjayecchaktito naraḥ /
MPur, 101, 66.1 kṛcchrānte gopradaḥ kuryādbhojanaṃ śaktitaḥ padam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 4, 23, 10.0 taducyate paraśaktitaḥ //
Viṣṇusmṛti
ViSmṛ, 46, 25.2 pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
Garuḍapurāṇa
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 94, 29.1 itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham /
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 1.2 jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 24.2 guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 45.1 prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 188, 9.1 śaktito brāhmaṇānpūjya svarṇavastrānnadānataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 114.1 sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /