Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa

Arthaśāstra
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
Mahābhārata
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 110, 26.1 anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha /
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 194, 20.2 śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi //
MBh, 1, 197, 29.13 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ /
MBh, 3, 8, 19.2 yāvan mitravihīnāś ca tāvacchakyā mataṃ mama //
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 45, 31.2 bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum //
MBh, 3, 80, 35.1 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate /
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 4, 13, 18.1 na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama /
MBh, 5, 59, 11.1 te devasahitāḥ pārthā na śakyāḥ prativīkṣitum /
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 68, 43.1 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ /
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 9, 4, 17.2 na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ //
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 152, 24.2 na te cālayituṃ śakyā dharmavyāpārapāragāḥ //
MBh, 12, 277, 7.2 sakarṇakena śirasā śakyāśchettuṃ vijānatā //
MBh, 13, 110, 2.1 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 3.1 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha /
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 15, 9, 24.2 na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ //
Rāmāyaṇa
Rām, Ki, 34, 17.1 te na śakyā raṇe hantum asahāyena lakṣmaṇa /
Rām, Ki, 53, 11.2 daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum //
Rām, Yu, 21, 5.1 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Saundarānanda
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Bodhicaryāvatāra
BoCA, 5, 14.1 bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 47.2 samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ //
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
Matsyapurāṇa
MPur, 44, 6.2 na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca /
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 112, 12.2 na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate //
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
Suśrutasaṃhitā
Su, Sū., 18, 45.2 naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Su, Utt., 60, 38.1 na śakyā balibhir jetuṃ yogaistān samupācaret /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
Viṣṇupurāṇa
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
Viṣṇusmṛti
ViSmṛ, 20, 23.2 śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //
Bhāratamañjarī
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
Hitopadeśa
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //