Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 7, 23.0 ānaḍuhaḥ śakṛtpiṇḍaḥ //
KauśS, 3, 2, 19.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati //
KauśS, 3, 3, 25.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
KauśS, 9, 1, 11.1 śakṛtpiṇḍenābhilipya //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 9, 4, 40.1 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya //
KauśS, 10, 2, 15.1 syonam iti śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 11, 1, 20.0 tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti //
KauśS, 11, 1, 21.0 tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt //