Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 9, 36.0 śakṛtpiṇḍais tisra ukhāḥ pūrayitvā tāḥ prādadhuḥ //
Atharvaveda (Paippalāda)
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 4.1 vilohito adhiṣṭhānācchakno vindati gopatim /
AVŚ, 12, 4, 9.1 yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 32.1 taijasānām ucchiṣṭānāṃ gośakṛnmṛdbhasmabhiḥ parimārjanamanyatamena vā //
BaudhDhS, 1, 14, 5.1 parimārjanadravyāṇi gośakṛnmṛdbhasmeti //
BaudhDhS, 4, 5, 13.1 gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam /
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 13.1 atha śakṛdvyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 13.2 namaḥ śakṛtsade rudrāya namaḥ śakṛtsade /
BaudhGS, 4, 2, 13.2 namaḥ śakṛtsade rudrāya namaḥ śakṛtsade /
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
Gopathabrāhmaṇa
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
Jaiminīyabrāhmaṇa
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 3, 121, 2.0 taṃ kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adihan //
JB, 3, 121, 7.0 tam adya kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adhikṣan //
Kauśikasūtra
KauśS, 1, 7, 23.0 ānaḍuhaḥ śakṛtpiṇḍaḥ //
KauśS, 3, 2, 19.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati //
KauśS, 3, 3, 25.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
KauśS, 9, 1, 11.1 śakṛtpiṇḍenābhilipya //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 9, 4, 40.1 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya //
KauśS, 10, 2, 15.1 syonam iti śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 11, 1, 20.0 tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti //
KauśS, 11, 1, 21.0 tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt //
Kāṭhakasaṃhitā
KS, 8, 5, 30.0 tasmād aśvas svaṃ śakṛd upajighrati //
KS, 10, 10, 27.0 śakno vā ete jātāḥ //
KS, 10, 10, 35.0 śakno vā ete jātāḥ //
KS, 10, 11, 4.0 te yatrāvasaṃs tad garmutaṃ śakno jātām avindatām //
KS, 10, 11, 21.0 te yatrāvasaṃs tad garmutam śakno jātām avindat //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 4, 5.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 4, 17.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 5, 26.0 śakno vā ete 'dhyutthitāḥ //
Mānavagṛhyasūtra
MānGS, 1, 21, 9.1 suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 3.2 gośakṛdyukte śarāve keśāngṛhṇīyāt //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 3, 15, 1.0 cullyāṃ kapālamāropya vṛṣabhaśakṛtpiṇḍair jātakāgniṃ sādhayet //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 12.0 ūvadhyagohe śakṛt saṃpravidhyati lohitaṃ ca nirasyati //
Vasiṣṭhadharmasūtra
VasDhS, 20, 20.1 mūtraśakṛcchukrābhyavahāreṣu caivam //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 5.0 ānaḍuhena vā śakṛtpiṇḍenopalipte 'dhīyīta //
ĀpDhS, 1, 16, 15.0 ārdraṃ vā śakṛd oṣadhīr bhūmiṃ vā //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
Ṛgveda
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
Arthaśāstra
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 24.0 stambaśakṛtor in //
Carakasaṃhitā
Ca, Sū., 13, 62.2 śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet //
Ca, Sū., 14, 26.1 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ /
Ca, Sū., 17, 70.1 kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ /
Ca, Sū., 27, 19.1 rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ /
Ca, Sū., 27, 108.2 laghu bhinnaśakṛttiktaṃ lāṅgalakyuruvūkayoḥ //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 3, 326.1 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat /
Ca, Cik., 4, 68.1 prapauṇḍarīkaṃ madhukaṃ madhu cāśvaśakṛdrase /
Ca, Cik., 4, 68.2 yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase //
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 72.2 sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt //
Mahābhārata
MBh, 1, 63, 26.1 śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu /
MBh, 1, 68, 6.13 susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ /
MBh, 1, 165, 35.1 asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān /
MBh, 1, 165, 35.2 yonideśācca yavanāñśakṛddeśācchakāṃstathā /
MBh, 3, 119, 14.2 śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram //
MBh, 3, 122, 13.3 tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot //
MBh, 3, 122, 14.1 tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam /
MBh, 3, 146, 48.2 bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ //
MBh, 5, 81, 56.2 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 1, 18.2 śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 42, 12.1 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 6, 95, 48.2 susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate //
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 54, 7.1 vāhanāni śakṛnmūtre mumucū ruruduśca ha /
MBh, 7, 64, 23.1 prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ /
MBh, 7, 104, 14.1 vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 9, 24, 29.2 vitresustāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ /
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā //
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
Manusmṛti
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
Rāmāyaṇa
Rām, Bā, 54, 3.1 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā /
Amarakośa
AKośa, 2, 332.2 mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 4, 3.1 śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ /
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 5, 74.1 sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ /
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 6, 123.1 śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam /
AHS, Sū., 6, 128.1 saṃgrāhi mūtraśakṛtor akaṇṭhyaṃ kaphapittajit /
AHS, Sū., 7, 17.1 udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ /
AHS, Sū., 10, 15.2 kledamedovasāmajjaśakṛnmūtropaśoṣaṇaḥ //
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 13.1 kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt /
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
AHS, Sū., 18, 10.1 vātāsram ūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ /
AHS, Sū., 18, 55.1 śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ /
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Śār., 3, 61.2 tatrācchaṃ kiṭṭam annasya mūtraṃ vidyād ghanam śakṛt //
AHS, Śār., 5, 77.2 chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā //
AHS, Nidānasthāna, 2, 58.1 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ /
AHS, Nidānasthāna, 2, 78.2 sadoṣaśabdaṃ ca śakṛd dravaṃ sṛjati vegavat //
AHS, Nidānasthāna, 5, 22.2 upastabdhaḥ sa śakṛtā kevalaṃ vartate kṣayī //
AHS, Nidānasthāna, 7, 12.2 vātamūtraśakṛdvegadhāraṇāt tadudīraṇāt //
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
AHS, Nidānasthāna, 8, 14.2 śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ //
AHS, Nidānasthāna, 8, 16.2 sāmaṃ śakṛn nirāmaṃ vā jīrṇe yenātisāryate //
AHS, Nidānasthāna, 9, 12.1 sānilaṃ muñcati śakṛn muhur mehati binduśaḥ /
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
AHS, Nidānasthāna, 9, 33.2 rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā //
AHS, Nidānasthāna, 9, 34.1 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā /
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Nidānasthāna, 16, 41.1 śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet /
AHS, Nidānasthāna, 16, 49.1 apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam /
AHS, Cikitsitasthāna, 1, 12.2 līnapittānilasvedaśakṛnmūtrānulomanam //
AHS, Cikitsitasthāna, 1, 20.2 svedamūtraśakṛdvātān kuryād agneśca pāṭavam //
AHS, Cikitsitasthāna, 1, 114.2 śophamūtraśakṛdvātavibandhajvarakāsajit //
AHS, Cikitsitasthāna, 1, 118.2 dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam //
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Cikitsitasthāna, 3, 30.2 lehayen madhunā gor vā kṣīrapasya śakṛdrasam //
AHS, Cikitsitasthāna, 3, 49.1 kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca /
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 4, 37.1 pippalīmūlamadhukaguḍago'śvaśakṛdrasān /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 8, 12.1 śakṛnmūtrapratīghāte pariṣekāvagāhayoḥ /
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 22.1 kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā /
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 74.1 dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut /
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Cikitsitasthāna, 9, 68.1 vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā /
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir vā gobhireva saha bhramet //
AHS, Cikitsitasthāna, 14, 1.3 gulmaṃ baddhaśakṛdvātaṃ vātikaṃ tīvravedanam /
AHS, Cikitsitasthāna, 14, 42.2 vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān //
AHS, Cikitsitasthāna, 15, 58.2 rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet //
AHS, Cikitsitasthāna, 16, 51.1 svaṃ pittam eti tenāsya śakṛd apyanurajyate /
AHS, Kalpasiddhisthāna, 2, 57.1 mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ /
AHS, Kalpasiddhisthāna, 5, 2.2 karotyayogaṃ tena syād vātamūtraśakṛdgrahaḥ //
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Utt., 2, 21.1 śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam /
AHS, Utt., 2, 64.2 tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam //
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 2, 67.1 baddhvā gośakṛtā liptam kukūle svedayet tataḥ /
AHS, Utt., 3, 8.1 vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ /
AHS, Utt., 3, 10.1 vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam /
AHS, Utt., 3, 31.2 udare granthayo vṛttā yasya nānāvidhaṃ śakṛt //
AHS, Utt., 6, 43.1 mūtrapittaśakṛdromanakhacarmabhirācaret /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 28, 5.1 vātamūtraśakṛcchukraṃ khaiḥ sūkṣmair vamati kramāt /
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 31, 22.2 aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt //
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 34.1 pārāvataśakṛt pathyā tagaraṃ viśvabheṣajam /
AHS, Utt., 37, 58.2 śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ //
AHS, Utt., 39, 13.2 dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
Kāmasūtra
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kūrmapurāṇa
KūPur, 2, 13, 34.2 ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ //
KūPur, 2, 14, 18.1 udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
Liṅgapurāṇa
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
Matsyapurāṇa
MPur, 17, 45.2 upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā //
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 44, 49.1 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /
Su, Nid., 1, 19.2 samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca //
Su, Nid., 13, 58.1 śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet /
Su, Cik., 2, 63.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 7, 21.1 grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ /
Su, Cik., 9, 36.2 śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 37, 59.1 visṛjya ca śakṛnmūtraṃ yojayet snehabastinā /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 5, 40.2 virecayecchakṛdvāyusaṅgapittāturaṃ naram //
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 17, 13.1 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi vā /
Su, Utt., 18, 87.2 gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike //
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 263.1 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam /
Su, Utt., 40, 103.1 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam /
Su, Utt., 40, 117.2 yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate //
Su, Utt., 40, 132.1 dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt /
Su, Utt., 40, 135.1 khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye /
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 42, 124.2 ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ //
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam /
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 54, 35.1 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati /
Su, Utt., 55, 18.2 śakṛdvamantaṃ matimānudāvartinamutsṛjet //
Su, Utt., 56, 20.2 āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena //
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 59, 9.2 śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ //
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 5, 16, 13.1 jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
ViPur, 6, 5, 12.2 śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 137.1 ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.1 muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī /
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 22.0 kṣaudralavaṇamadyāni gavādiśakṛnmūtrapittāni evaṃvidhāni cendriyopaśamanīyāny anyānyapi //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 3, 30, 19.2 sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati //
Bhāratamañjarī
BhāMañj, 1, 958.2 śakṛtaśca śakānvīrānyonijānyavanānapi //
Garuḍapurāṇa
GarPur, 1, 96, 41.1 ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet /
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 147, 44.2 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ //
GarPur, 1, 147, 85.2 sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat //
GarPur, 1, 156, 13.1 gatamūtraśakṛdvegadhāraṇāt tadudīraṇāt /
GarPur, 1, 156, 22.2 tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan //
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
GarPur, 1, 157, 13.3 śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ //
GarPur, 1, 157, 15.2 sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate //
GarPur, 1, 158, 12.2 sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ //
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 158, 34.1 rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā /
GarPur, 1, 158, 34.2 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā //
GarPur, 1, 159, 2.2 hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt //
GarPur, 1, 161, 34.1 āma eva gudāheti tato 'lpālpaḥ śakṛdrasaḥ /
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
Kṛṣiparāśara
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
KṛṣiPar, 1, 151.2 śasyavṛddhiḥ śakṛtpāte mūtre vanyā prajāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
Narmamālā
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 3, 99.2 bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate //
Rasahṛdayatantra
RHT, 4, 10.1 svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /
Rasamañjarī
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
Rasaprakāśasudhākara
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
Rasaratnasamuccaya
RRS, 3, 110.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RRS, 8, 49.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
Rasaratnākara
RRĀ, R.kh., 2, 10.2 ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
RRĀ, V.kh., 2, 46.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
Rasendracintāmaṇi
RCint, 3, 83.1 ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
Rasendracūḍāmaṇi
RCūM, 4, 72.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
Rasendrasārasaṃgraha
RSS, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
Rasārṇava
RArṇ, 7, 54.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
RArṇ, 17, 144.1 tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
Ānandakanda
ĀK, 1, 6, 107.2 klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ //
ĀK, 1, 7, 17.2 uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā //
ĀK, 1, 12, 90.1 pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ /
ĀK, 1, 19, 192.2 kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet //
ĀK, 1, 25, 70.1 bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
ĀK, 2, 8, 58.1 mahiṣīśakṛdālipya karīṣāgnau vipācayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 13.1 melayenmāhiṣaiḥ pañcadugdhādiśakṛdantakaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
Bhāvaprakāśa
BhPr, 6, 2, 31.2 visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena //
BhPr, 6, 2, 104.2 vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī /
BhPr, 6, 2, 108.2 vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī //
Haribhaktivilāsa
HBhVil, 4, 163.1 gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam /
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Rasakāmadhenu
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
RKDh, 1, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 49.2, 3.0 teṣāṃ śakṛnmṛdviśeṣarūpameva tatsaṃnidhāvupalabhyate //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
Rasasaṃketakalikā
RSK, 2, 30.1 karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /
Yogaratnākara
YRā, Dh., 211.2 ajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet //