Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 6, 18.1 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā /
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Ay, 20, 8.1 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
Rām, Ay, 20, 22.1 sa ced rājany anekāgre rājyavibhramaśaṅkayā /
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 15, 10.2 ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me //
Rām, Su, 1, 109.2 bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā //
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 56, 136.1 dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata /
Rām, Yu, 40, 9.2 vidravanti paritrastā rāvaṇātmajaśaṅkayā //
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //