Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 2, 36.1 eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ /
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 4, 99.2 utplāvyate tadvipakṣapātāśaṅkāvyapohanāt //
TĀ, 4, 104.2 kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ //
TĀ, 4, 105.1 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 4, 152.1 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale /
TĀ, 4, 155.2 āśyānayedya evāste śaṅkā saṃskārarūpakaḥ //
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 12, 20.2 tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ //
TĀ, 12, 22.2 saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam //
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /
TĀ, 12, 24.2 śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam //
TĀ, 12, 24.2 śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam //
TĀ, 16, 57.2 tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica //
TĀ, 26, 72.2 tacchaṅkātaṅkadānena vyādhaye narakāya ca //
TĀ, 26, 73.1 atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ /
TĀ, 26, 74.2 svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ //
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /