Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Suśrutasaṃhitā
Sūryaśataka
Bhāratamañjarī
Kathāsaritsāgara
Sūryaśatakaṭīkā
Āryāsaptaśatī

Buddhacarita
BCar, 8, 18.2 hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ //
Mahābhārata
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 12, 3, 8.2 guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ //
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 138, 62.2 anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret //
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 173, 47.1 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ /
Rāmāyaṇa
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 61.2 caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
Suśrutasaṃhitā
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Sūryaśataka
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Bhāratamañjarī
BhāMañj, 1, 1361.1 cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ /
BhāMañj, 13, 1527.1 śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā /
Kathāsaritsāgara
KSS, 2, 3, 62.1 taṃ ca channamavasthāpya rājānaṃ pāpaśaṅkinī /
KSS, 2, 5, 75.2 serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī //
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
Sūryaśatakaṭīkā
Āryāsaptaśatī
Āsapt, 2, 182.2 kāmo 'pi tatra sāyakam akīrtiśaṅkī na saṃdhatte //