Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 15.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
Chāndogyopaniṣad
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
Gopathabrāhmaṇa
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 22.0 vyuṣṭidvirātraḥ //
KātyŚS, 20, 4, 33.0 vyuṣṭyā iti vyuṣṭāyām //
Kāṭhakasaṃhitā
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
MS, 2, 13, 10, 12.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.12 pañca vyuṣṭīranu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 3.9 uṣase svāhā vyuṣṭyai svāhā /
Taittirīyasaṃhitā
TS, 1, 5, 7, 49.1 avyuṣṭyai vā etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 5, 7, 50.1 vyuṣṭim evāvarunddhe //
TS, 5, 3, 4, 87.1 te devā etā vyuṣṭīr apaśyan //
TS, 6, 1, 4, 40.0 vyuṣṭim evāvarunddhe //
TS, 6, 4, 8, 31.0 yan maitrāvaruṇo gṛhyate vyuṣṭyai //
Vaitānasūtra
VaitS, 7, 1, 10.1 vaiśākhyā vyuṣṭidvyahaḥ //
VaitS, 8, 1, 9.2 vyuṣṭidvyahe ca //
VaitS, 8, 3, 1.1 vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānāṃ taṃ te madaṃ gṛṇīmasīti /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 3, 4, 48.1 vyuṣṭidvirātreṇa yajate //
VārŚS, 3, 4, 2, 11.2 vyuṣṭyai svāhā vyuṣṭāyām /
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 4.5 viṃśatiṃ vyuṣṭidvirātre /
ĀpŚS, 18, 22, 12.1 anantaraṃ vyuṣṭidvirātreṇa yajate //
ĀpŚS, 20, 12, 10.3 vyuṣṭyai svāheti vyuṣṭāyām /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 25.0 dvayor māsayor vyuṣṭidvyahaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 4.7 tasyā eṣa vyuṣṭiṃ virājann anūdeti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
Ṛgveda
ṚV, 1, 44, 3.2 dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam //
ṚV, 1, 44, 4.2 devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu //
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 171, 5.1 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām /
ṚV, 2, 34, 12.1 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 20, 1.1 agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 5, 30, 13.2 tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ //
ṚV, 5, 62, 8.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya /
ṚV, 6, 24, 9.2 sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām //
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 9, 98, 11.1 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 5.1 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu /
ṚV, 10, 41, 1.2 parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 99, 1.2 kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
Mahābhārata
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 13, 27, 30.2 vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api //
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 13, 144, 34.3 prasannasya ca me tāta paśya vyuṣṭir yathāvidhā //
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
Rāmāyaṇa
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Yu, 80, 24.1 tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ /
Rām, Yu, 99, 13.2 ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā //
Matsyapurāṇa
MPur, 124, 80.2 vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate //
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
Viṣṇupurāṇa
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 160, 9.2 vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 4.0 vyuṣṭir ato dvirātraḥ //