Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata

Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
Taittirīyasaṃhitā
TS, 1, 5, 7, 50.1 vyuṣṭim evāvarunddhe //
TS, 6, 1, 4, 40.0 vyuṣṭim evāvarunddhe //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 4.7 tasyā eṣa vyuṣṭiṃ virājann anūdeti //
Mahābhārata
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /