Occurrences

Vārāhaśrautasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Bhāratamañjarī

Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 42.2 chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam //
Lalitavistara
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 10, 1.9 anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 6, 52, 10.3 ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam //
MBh, 7, 19, 4.2 vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ //
MBh, 8, 7, 27.2 ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm //
Manusmṛti
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
ManuS, 7, 188.2 padmena caiva vyūhena niviśeta sadā svayam //
ManuS, 7, 191.2 sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet //
Rāmāyaṇa
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Liṅgapurāṇa
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
Bhāratamañjarī
BhāMañj, 7, 43.1 tānvyūhenārdhacandreṇa same deśe vyavasthitān /
BhāMañj, 7, 56.2 vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ //